पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३२७

पुटमेतत् सुपुष्टितम्
296
सरस्वतीविलासे

वर्णानामानुलोम्येन दास्यं न प्रतिलोमतः ॥

यथा दारग्रहणमानुलोम्येन न प्रातिलोम्येन दारवद्दासत्वमिति विष्णुस्मरणात् । अत्रापि विशेषमाहोशना--

न गुरुर्न सपिण्डश्च न विप्रो नान्त्ययोनयः ।
दासभावं न तेऽर्हन्ति न च विद्याधिको द्विजः ॥

अयमर्थः-- ब्राह्मणस्य अन्त्ययोनिर्न दासः विद्याधिकश्च । एवं क्षत्रियादेर्ब्राह्मणः । समवर्णे तु विद्याधिको न दासः अन्त्ययोनिरपि न दास इति ध्येयम् । अत्र विशेषमाह कात्यायनः--

शूद्रं तु कारयेद्दासं क्रीतमक्रीतमेव वा ।
दास्यायैव हि सृष्टस्स स्वयमेव स्वयम्भुवा ॥

इति श्रीप्रतापरुद्रदेव महाराज विरचिते स्मृतिसङ्ग्रहे
सरस्वतीविलासे व्यवहारकाण्डे अभ्युपेत्याशुश्रू-
षाख्यस्य पदस्य विलासः