पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३३१

पुटमेतत् सुपुष्टितम्
300
सरस्वतीविलासे

स दण्ड्यः कृष्णलानष्टौ न देयं चास्य वेतनम् ॥

नारदः--

कालेऽपूर्णे त्यजन् कर्म भृतेर्नाशमवाप्नुयात् ।
स्वामिदोषादपक्रामन् यावत्कृतमवाप्नुयात् ॥

अत्र विष्णुः--

 भृतकश्चापूर्णे काले कर्म त्यजन् सकलमेव मूल्यं (दद्यात्) जह्यात् । राज्ञे पणशतं दद्यात् । स्वदोषेण च यद्विनश्येत् स्वामिने देयं । अन्यत्र दैवराजोपघातात् । स्वामी चेत् भृतकमपूऽर्णे काले जह्यात्तस्य सर्वमेव मूल्यं दद्यात् पणशतं च राज्ञे दद्यात् । अन्यत्र भृतदोषात् । याज्ञवल्क्यः--

अराजदैविकं नष्टं भाण्डं दाप्यस्तु वाहकः ।
प्रस्थानविघ्नकृच्चैव प्रदाप्यो द्विगुणं स्मृतम् ॥
प्रक्रान्ते सप्तमं भागं चतुर्थं पथि संत्यजेत् ।
भृतिमर्धपथे सर्वं प्रदाप्यस्त्याजकोऽपि च ॥

यदा प्रक्रान्ते गमने प्राक् प्रस्थानात्त्यजति तदा भृत्या सह चतुर्थभागं । अर्धपथे सार्धं । यदा पुनस्स्वामी भृतकं येषु स्थानेषु त्यजेत् तदा तेनापि भृतकाय पूर्वोक्तं देयं । अत्र विशेषमाह-- कात्यायनः--

न तु दाप्यो हृतं चोरैर्दग्धमूढं जलेन वा ।

इति । ऊढं-- नीतं । पण्यस्त्रीषु नारद आह--

शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विगुणं वहेत् ।
अनिच्छन् शुल्कदाताऽपि शुल्कहानिमवाप्नुयात् ॥

बृहस्पतिस्तस्यापवादमाह--

व्याधिता संभ्रमाव्यग्रा राजधर्मपरायणा ।