पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३३२

पुटमेतत् सुपुष्टितम्
301
व्यवहारकाण्डः

आमन्त्रिता च नागच्छेदवाच्या बढवा स्मृता ॥

बडवा-- वेश्या । अत्र विशेषमाह नारदः--

अप्रयच्छंस्तथा शुल्कं अनुभूय पुमान् स्त्रियम् ।
अक्रमेण तु संगच्छेद्धातदन्तनखादिभिः ॥
अयोनौ यस्समाक्रामेद्बहुभिर्वाऽपि वासयेत् ।
शुल्कं सोऽष्टगुणं दाप्यो विनयं तावदेव तु ॥

मत्स्यपुराणेषु विशेषान्तरं दर्शितं--

गृहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति ।
तां दमं दापयेद्दद्यादुत्तरस्यापि भाण्डकम् ॥
वेश्याप्रधाना ये त्तत्र कामुकास्तद्गृहोषिताः ।
तत्समुत्थेषु कार्येषु निर्णयं संशये विदुः ॥

अत्र बृहस्पतिः--

प्रभुणा विनियुक्तस्सन् भृतको विदधाति यः ।
तदर्थमशुभं कर्म स्वामी तत्रापराध्नुयात् ॥

स्वामिन एव तत्रापराध इत्यर्थः । अत्र नारदः--

स्तोमवाहीनि भाण्डानि पूर्णकालान्युपावहेत् ।
ग्रहीतुरावहेद्भघ्नं नष्टं चान्यत्र संप्लवः ॥

संप्लवः-- परस्परमन्येन वा द्रव्येण संघट्टनम् । अत्र हारीतः--

परभूमौ गृहं कृत्वा स्तोमं दत्वा वसेत्तु यः ।
स तद्गृहीत्वा निर्गच्छेत्तृणकाष्ठेष्टकादिकम् ॥
स्तोमाद्विना वसित्वा तु परभूमावनिच्छतः ।
निर्गच्छंस्तृणकाष्ठादि न गृह्णीयात्कथञ्चन ।
यान्येव तृणकाष्ठानि इष्टका वा निवेशिता ॥