पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३३६

पुटमेतत् सुपुष्टितम्

अथ अस्वामिविक्रयाख्यस्य पदस्य विधिरुच्यते.


अत्र नारदः--

अस्वमिना कृतो यस्तु क्रयो विक्रय एव च ।
अकृतस्स तु विज्ञेयो व्यवहारस्य नित्यशः ॥

पूर्वप्रकरणे वेतनमपाकरणीयमित्युक्तं । अत्र तु क्रीतमपाकरणीयमिति संगतिः । दत्ताप्रदाने तु दत्तास्यादत्तप्रायतोक्ता । अत्र तु क्रीतस्यापाकरणं न तु क्रीतस्याक्रीतप्रायतेति तस्माद्भेदः । अ(त)त्र नारदः--

द्रव्यमस्वामिविक्रीतं प्राप्य स्वामी तदाप्नुयात् ।

इति । अस्वामिविक्रीतं स्वकीयद्रव्यं यस्य पार्श्वे दृष्टं तस्य सकाशात्स्वामी तद्गृह्णीयादित्यर्थः । यत्तु चन्द्रिकाकारेणोक्तं-- एतच्च स्वाम्यननुमत्या विक्रीतद्रव्यविषयमिति, तन्न, स्वाम्यनुः मतौ विद्यमानायां अस्वामिविक्रयत्वाविषयत्वात् । यत्तु मनुनोक्तं--

विक्रीणीते परस्य स्वमस्वामी स्वाम्यसम्मतः ।

असम्मतः-- असम्यक्ज्ञानवान् । स्वामिनं वञ्चयित्वेति यावत् । किमिदं परस्वमित्यपेक्षिते बृहस्पतिः--

निक्षेपान्वाहितन्यासहृतयाचितबन्धकम् ।
उपांशु येन विक्रीतमस्वामी सोऽभिधीयते ॥

निक्षेपादीनां लक्षणानि पूर्वमेवोक्तानि । उपांशु-- अवकाशं ।

कात्यायनः--

अस्वामिविक्रयं दानमाधिं च विनिवर्तयेत् ।

S.VILASA
39