पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३४७

पुटमेतत् सुपुष्टितम्
316
श्रीसरस्वतीविलासे

परीक्षायां कालनियममाह कात्यायनः--

त्र्यहं दोह्यं परीक्षेत पञ्चाहाद्वाह्यमेव तु ।
मुक्तावज्रप्रवाळानां सप्ताहं स्यात्परीक्षणम् ॥
द्विपदामर्धमासं तु पुंसां तद्विगुणं स्त्रियाः ।
दशाहं सर्वबीजानां एकाहं लोहवाससाम् ॥
अतो वाक्पण्यदोषस्तु यदि संज्ञायते क्वचित् ।
विक्रेतुःप्रतिदेयं तत्क्रेता मूल्यमवाप्नुयात् ॥

अत्र नारदः--

अविज्ञातं तु यत् क्रीतं दुष्टं पश्चाद्विभावितम् ।
क्रीतं तत्स्वामिने देयं पण्यं कालेऽन्यथा त्विति ॥

पश्वादिपण्यद्रव्याणामिति ऊर्ध्वमुपचयो वा वृद्धिर्वा भविष्यतीति देशकालवशात् ज्ञात्वा क्रयादौ (प्रवर्तितव्य) प्रवृत्तमित्याह हारीतः--

क्षयं वृद्धिं च जानीयात्पण्यानामागतिं तथा ।

इति । अपशकुनतोऽपि विक्रेता स्वक्रीतं दुष्क्रीतं मन्यते तदा क्रयः परावर्तते । यदा बहुदोषत्वं ज्ञात्वा हिरण्यस्वल्पमूल्येन क्रीणाति न तत्र दुष्क्रीतं मन्यत इति न तत्र परावर्तते क्रयः । यदा क्रीत्वाऽप्यन्यत्र ततोऽप्यधिकलाभे अपशकुनादिव्याजमुत्पादयति तदा व्यावहारो न परावर्त्यः । अपि तु दण्ड्यः । यथाऽह विष्णुः--

लाभाद्व्याजान्तरमुत्पादयति स दण्ड्यः ।

इति । अत एव कात्यायनः --

परिभुक्तं तु यद्ग्रासः क्लिष्टरूपं मलीमसम् ।