पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३५१

पुटमेतत् सुपुष्टितम्
320
श्रीसरस्वतीविलासे

सुमन्तुरपि--

सन्धिश्च परिवृत्तिश्च विभागश्च समा यदि ।
आदशाहान्निवर्त्यास्स्युर्वैषम्ये नववत्सरात् ॥

इति । साम्यपक्षे सामान्यतः प्राप्तदशाहान्निवृत्तिः । वैषम्ये सति नववर्षादूर्ध्वं निवृत्तिर्नास्तीत्येवमर्थमुक्ता । न च क्रयस्यैव दशाहानुशयो न परिवृत्त्यादेरिति वाच्यं । 'दशाहोऽनुशयः क्रय' इति क्रयशब्दस्य तुल्यानामर्थक्रियाणामुपलक्षकत्वात् । यत्तु वृद्धकात्यायनेनोक्तं--

सन्धिश्च परिवृत्तिश्च विषमा वा त्रिभोगतः ।
आज्ञयाऽपि क्रयश्चापि दशाब्दं विनिवर्तयेत् ॥

त्रिभोगतः-- त्रिपुरुषतः । स च वर्षमध्ये यद्यासीत्तदत्वन्तवैषम्यविषयम् । आज्ञाक्रयसमानयोगक्षेमत्वोक्तेः क्वचित्परिवृत्तिरपि परिवर्तनीयेत्याह विष्णुः । 'अब्दान्मण्यादिविनिमयः परावर्तते । तथैवार्धाधिकेन मिश्रिता परिवर्तना' अर्धाधिकद्रव्येणेति शेषः । रत्नहीरादिमिश्रितद्रव्यं दत्वा यत्किञ्चिद्धान्यादिकं हयादिकं वा गृह्णाति सा परिवर्तना । तथा च सुमन्तुः--

क्रय एवं भवेन्न्यूने विपरीतौ समावुभौ ।

अयमर्थः-- 'अर्धान्न्यूने समे वा क्रयः परावर्तते । अर्धाधिके क्रयासिद्धिरिति' स्मृतेः परिवृत्तिविनिमयौ तु विपरीतौ-- विषमौ परावर्तेते । न समौ, साम्ये परावृत्त्ययोगात् । आदशाहान्निवर्तन्त इति सर्वसमानत्वेनौत्सर्गिकत्वात् । दशाहस्यानुशयकालत्वात् । तद्वद्धीनक्रयः परिवृत्तिश्च परावर्त्येते ॥