पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३५२

पुटमेतत् सुपुष्टितम्
321
व्यवहारकाण्डः

यथाह विष्णुः--

 हीनक्रयपरिवृत्त्योर्व्यावर्तनमिति । हीनक्रयो नामाल्पद्रव्येणाधिकक्षेत्रादेः क्रयः । परिव्रत्तिरप्यल्पद्रव्यस्याधिकद्रव्येण परिवृत्तिः । एतच्चाज्ञापरिवृत्तिविनिमविषयं वेदितव्यं । रुचिक्रये तु स्वरुच्या स्वत्वनिवृत्तिः परस्वत्वापत्तिश्च सङ्कल्पमात्रादित्युक्तम् प्राक् । अतश्च किंचिदपि द्रव्यं मूल्ये प्रविष्टं चेत्क्रेयं स्थावरं जङ्गमं च क्रेतुरेव न तु विक्रेतुः; किं त्ववशिष्टं द्रव्यं दातव्यं ग्रहीतव्यं च । यथोक्तं विष्णुना-- 'स्वल्पमपि द्रव्यं क्रेयं व्याप्नोतीति' । क्रेयं-- स्थावरजङ्गमात्मकं । तथा च स एव-- 'स्थावरजङ्गमात्मकद्रव्यं क्रेयमुच्यते' इति । अत एवाह सुमन्तुः--

माषमात्रमपि द्रव्यं क्रेतुर्विक्रेतरि स्थितम् ।
व्याप्नोति सकलां भूमिं कायमल्पं विषं यथा ॥

न चैतद्वचनं प्रतिबन्धकविषयं । तत्प्रकरणे अपाठात् । भूमिविषयत्वात् प्रतिबन्धक क्रयविषययो न भवतीति भारुच्यादिभिर्व्याख्यातत्वात् । वरदराजोऽप्येवमेवाह तेन स्वल्पद्रव्यप्रदा नेऽपि क्रयसिद्धिरस्त्येवेति वदन् । नन्वर्थदत्तस्य चादत्तस्य चावक्रयत्वात्कथं स्वल्पद्रव्यप्रदाने क्रयसिद्धिः, उच्यते । अवक्रयोऽपि सिध्यत्येव; यदि सङ्कल्पितकाले मूल्यं दीयते; अन्यथा न सिध्यतीत्यभिसन्धायाह स एव--

अर्थदत्तमदत्तं तु क्रयमाहुरवक्रयम् ।
अवक्रयो निवर्तेत यदि काले न दीयते ॥

इति । प्रतिबन्धक्रये विशेषमाह भारद्वाजः--

प्रतिबन्धं क्रये कृत्वा विक्रेत्रनुशयो यदि ।

S.VILASA
41