पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३५३

पुटमेतत् सुपुष्टितम्
322
श्रीसरस्वतीविलासे

क्रेत्रे स दाप्यस्तद्रव्यं द्विगुणं दममर्हति ॥

यदा क्रेतुरेव प्रतिबन्धं कृत्वाऽनुशयस्तदाह विष्णुः-- 'अनुशयते क्रेता प्रतिबन्धो विक्रेतुरेवेति' । अयं प्रतिबन्धक्रयः स्थावरे नास्ति । यदाह स एव-- 'प्रतिबन्धक्रयो नास्ति स्थावरे' इति । तत्तु पूगाद्यारामस्थावरविषयमित्येके । अपरे तु फलितव्रीह्यादिक्षेत्रविषयमिति । अन्ये तु साधारणक्षेत्रविषयमित्याहुः । सर्वत्र स्थावरक्रये ज्ञातिसामन्ताद्यनुमत्या भाव्यं । तथा च प्रजापतिः--

ज्ञातिसामन्तधनिकाननुज्ञाप्य समीपगान् ।
क्रयविक्रयणे कुर्याच्छ्रावयित्वा तु साक्षिणः ॥

कात्यायनः--

ज्ञात्यादीनननुज्ञाप्य समीपस्थान (तन्द्रि) निन्दितान् ।
क्रयविक्रयधर्मोऽपि भूमेर्नास्तीति निर्णयः ॥

सुमन्तुस्तु विशेषमाह--

ज्ञात्यादीनननुज्ञाप्य समीपस्थान (निन्दि) तन्द्रिनान् ।
क्रयविक्रयकर्तारौ तत्समं दण्डमर्हतः ॥

समीपस्थानित्येकग्रामवासिनां ग्रहणम् । बृहस्पतिः--

प्रष्टव्याः सन्निधिस्थाश्चेत् क्रेत्रा ज्ञात्यादयस्स्मृताः ।
अन्यथा चेत्कृतं कर्म ज्ञातीच्छां दर्शयेत्ततः ॥

'तत्कर्म ज्ञातीनेवानुसरतीत्यर्थः' इति भारुचिः । तत्र कालनियममाह स एव--

त्रिपक्षादथवा मासत्रितयात्तदवाप्नुयात् ।

इति । ज्ञातिरिति शेषः । तत्र विशेषमाह (विष्णुः) कात्यायनः--

स्वग्रामे दशरात्रं स्यादन्यग्रामे त्रिपक्षकम् ।