पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३५४

पुटमेतत् सुपुष्टितम्
323
व्यवहारकाण्डः

राष्ट्रान्तरेषु षण्मासं भाषाभेदे तु वत्सरम् ॥

यथाऽऽह बृहस्पतिः--

ज्ञात्यादिप्रत्ययेनैव स्थावरक्रय इष्यते ।
अन्यथा चेत्क्रयो यस्स्यादन्यग्रामे त्रिपक्षकम् ॥

अत्र व्यासः--

भूमेर्दशहोऽनुशयः क्रेतुर्विक्रेतुरेव च ।
तात्कालिकास्तु सामन्तास्तत्काला धनिकास्तथा ॥
तात्कालिकाः सपिण्डाश्च वेदनीयाः क्रये मताः ।

तत्र सामन्तान्प्रत्याह समन्तुः--

अथोदीच्यः पश्चिमोऽपि सर्वाभावे(तु)ऽपि दक्षिणः ।
चतुस्सामन्तसान्निध्ये प्राचीदिग्बलवत्तरा ॥
उदीची च प्रतीची च सर्वाभावे तु दक्षिणा ।

बृहस्पतिः--

सोदराश्च सपिण्डाश्च सोदकाश्च सगोत्रिणः ।
सामन्ता धनिका ग्राह्याः सप्तैते योनयो मताः ॥

योनयः-- कारणानि । अत्र एतेषां ज्ञातिसामन्तधनिकानां आज्ञाक्रये उक्तलाभक्रये च प्रवेशो नास्ति । यथाऽऽह विष्णुः--

'उक्तलाभे आज्ञायां न निरोधः'

इति । ज्ञात्यादिकृत इति शेषः । आज्ञाक्रयोक्तलाभक्रययोः स्वरूपं सुमन्तुना दर्शितम्--

मूल्यस्य पादमर्धं वा मूल (मूल्य) माज्ञाक्रये(स्मृ)स्थितम् ।
मूल्यं तदाप्तमखिलं दत्वा क्षेत्रं समाप्नुयात् ॥
आत्रिभोगात्ततः क्रेतुः परतो दृढतामियात् ।