पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३६१

पुटमेतत् सुपुष्टितम्
330
श्रीसरस्वतीविलासे

सुमन्तुः--

मुख्यैस्सह समूहानां संविवादो यदा भवेत् ।
तदा विचारयेद्राजा स्वमार्गे स्थापयेच्च तान् ॥

अयमर्थः-- यदा नैगमादीनां आन्दोलिकारोहणं चामरादिवीजनादिकं सम्भावितं कर्मास्तीति समयस्तत्कर्मकारिभिरनुष्ठीयेत तदा राज्ञैव विवादः परिसमाप्यः । तथैव पाषण्डादीनां वैष्णवानामेवोत्सवादौ कुङ्कुमवसन्तोऽस्ति शैवानां नेति विवादः । एतादृशो विवादो राज्ञैव परिसमाप्यः । अत एवाह याज्ञवल्क्यः--

श्रेणीनैगमपाषण्डि म (णि) नानामप्ययं विधिः ।
भेदं चैषां नृपो रक्षेत्पूर्ववृत्तिं च पालयेत् ॥

तेषां स्वरूपमुपोद्धातप्रकरण एवोक्तम् । अत्र कात्यायनः--

एकपात्रेऽथ पङ्क्त्यां वा न भोक्ता येन यो भवेत् ।
अकुर्वन्स (न्न)तथा दण्ड्यः तस्य दोषमदर्शयन् ॥

गणद्रव्यापहारे विशेषमाह बृहस्पतिः--

संभूयैकतमं कृत्वा गणद्रव्यं हरन्ति ये ।
एतदष्टादशगुणं वणिजश्च पलायिनः ॥

दाप्या इति शेषः । राज्ञा दापिते विशेषमाह--

ततो लभेत यत्किञ्चित्सर्वेषामेव तत्समम् ।
षाण्मासं मासिकं वाऽपि विभक्तव्यं यथांऽशतः ॥
देयं वा निस्सववृद्धार्तस्त्रीबालातुररोगिषु ।
सान्तानिकादिषु तथा धर्म एष सनातनः ॥

इति । तत्र कात्यायनः--

यत्तैः प्राप्तं रक्षितं वा गणार्थे वा ऋणं कृतम् ।