पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३६९

पुटमेतत् सुपुष्टितम्
338
श्रीसरस्वतीविलासे

इति । क्षेत्रादिनिर्णये सामन्तैरन्योन्यसीमानिर्णयः कार्यः । ग्रामसामन्तादीनां क्षेत्रगृहसीमादिपु परिचितत्वात् । तथाऽऽह-- स एव--

ग्रामो ग्रामस्य सामन्तः क्षेत्रं क्षेत्रस्य कीर्तितः ।
ग्रहं ग्रहस्य विद्विष्टं सामन्तान् परिभावयेत् ॥

तथा च बृहस्पतिः--

सर्वस्मिन् स्थावरे वादे विधिरेष प्रकीर्तितः ।

इति ॥ अयमर्थः-- एवमेव केदारारामोद्यानदेवालयतटाककूपप्रवर्षणोद्भूतजलप्रवाहस्थानादिसीमाविवादे साक्षितः तत्सामन्तादितः नेर्णेता राजा निर्णयेत् इति । नद्याऽपहृतभूविषये नारदः--

एकत्र कूलपातं तु भूमेरन्यत्र संस्थितिः ।
नदीतीरे प्रकुरुते तस्य तां न विचा(ल)रयेत् ॥

तस्य नदीवशात् लब्धभूमिकस्य तां नदीकृतभूसंस्थितिं पूर्वस्वामी न विचालयेदित्यर्थः । एतदेव स्पष्टीकृतं बृहस्पतिना--

अन्यग्रामात्समाहृत्य दत्ताऽन्यस्य यदा मही ।
महानद्याऽथवा राज्ञा कथं तत्र विचारणा ॥
नद्योत्सृष्टा राजदत्ता यस्य तस्यैव सा मही ।
अन्यथा न भवेल्लाभो नराणां राजदैविकः ॥
क्षयोदयौ जीवनं च दैवराजवशान्नृणाम् ।
तस्मात्सर्वेषु कार्येषु तत्कृतं न विचालयेत् ॥

एतच्चालुप्तसस्यतीरविषयम् । लुप्तसस्यतीरविषये मनुः--

क्षेत्रं ससस्यमुल्लङ्घ्य भूमिश्छिन्ना यदा भवेत् ।