पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३७०

पुटमेतत् सुपुष्टितम्
339
व्यवहारकाण्डः

नदीस्रोतःप्रवाहेण पूर्वस्वामी लभेत ताम् ॥

लुप्तफलसस्यलाभादूर्ध्वं प्राचीनवचनाविषयत्वमेव । राजदत्तविषये विशेषमाह मनुः--

राज्ञा क्रोधेन लोभेन छलान्न्यायेन वा हृता ।
प्रदत्ताऽन्यस्य तुष्टेन न सा सिद्धिमवाप्नुयात् ॥

गृहादिविषये विशेषमाह बृहस्पतिः--

निवेशकालादारभ्य गृहवार्यापणादिकम् ।
येन यावद्यथा भुक्तं तस्य तां न विचा(ल)रयेत् ॥

आदिशब्देन वातायनादीनां ग्रहणम् । तथा च कात्यायनः--

वातायनं प्रणाळी च तथा निर्व्यूहवेदिका ।
चतुश्शालस्य धनिकाः प्राङ्निविष्टा न चालयेत् ॥
निवेशसमयादूर्ध्वं नैते योग्याः कदाचन ।

इति । वह्निश्वभ्रादीनां विषये बृहस्पतिः--

विण्मूत्रोदकवप्रांश्च वह्निश्वभ्रनिवेशनम् ।
अरत्निद्वयमुत्सृज्य परकुड्यां निवेशयेत् ॥
यान्त्यायान्ति जना येन पशवश्चानिवारिताः ।
तदुच्यते संसरणं नरोद्धव्यं तु केनचित् ॥

तथा च नारदः--

चतुष्पथसुरस्थानराजमार्गं न रोधयेत् ।
परक्षेत्रस्य मध्ये तु सेतुर्न प्रतिषिध्यते ॥
महागुणोऽल्पबाधश्चेद्वृद्धिरिष्टा क्षये सती ।
न निषिद्धोऽल्पबाधश्च सेतुः कल्याणकारकः ॥