पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३७३

पुटमेतत् सुपुष्टितम्

अथ स्त्रीपुंसयोगाख्यस्य पदस्य विधिरुच्यते.


तत्र नारदः--

विवादादेर्विधिःस्त्रीणां यत्र पुंसा च कीर्त्यते ।
स्त्रीपुंसयोगसंज्ञं तद्विवादपदपुच्यते ॥

इति । अत्र पूर्वप्रकरणे क्षेत्रजविवादः कथितः । क्षेत्रं द्विविधं स्थावरं जङ्गमं चेति । स्थावरक्षेत्रविषयविवादनिर्णयानन्तरं जङ्गमात्मकस्त्रीरूपक्षेत्रजविवादनिर्णय इति सङ्गतिः । तथा च मनुः--

अस्वतन्त्रास्स्त्रियः कार्याः पुरुषैस्तैर्दिवानिशम् ।

इति । यद्यपि स्त्रीपुंसयोः परस्परमर्थिप्रत्यर्थितयानृपसमक्षं व्यवहारो निषिद्धः । तथाऽपि प्रत्यक्षेण कर्णपरम्परया विदिते तयोः परस्परातिचारे दण्डादिदानं निजधर्ममार्गेण राज्ञा कार्यं । इतरथा दोष एव राज्ञः ।

धर्म एकः पतिस्स्त्रीणां पूर्वमेव तु कल्पितः ।
बहुपत्नीकृतः पुंसो धर्मश्च बहुभिः कृतः ॥
स्त्रीधर्मः पूर्वमेवायं निर्मितो मुनिभिः पुरा ।
सहधर्मचरी भर्तुरेका चैकस्य चोच्यते ॥
एको भर्ता हि नारीणां कौमार इति लौकिकः ।
आपत्सु च नियोगेन सन्तानार्थे परःस्मृतः ॥
गच्छेत या तृतीयं तयास्यान्निष्कृतिरुच्यते ।
चतुर्थे पतिता धर्मात् पञ्चमे वर्धकी भवेत् ॥

342