पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३७४

पुटमेतत् सुपुष्टितम्
343
व्यवहारकाण्डः

एवं गते धर्मपथे न वृणेद्बहुसंस्कृताम् ।
अलोकाचरितादस्मात्कथं मुच्येद्धि सङ्करात् ॥

ईश्वर उवाच--

अनावृताः पुरा नार्यो मासाच्छुद्ध्यन्ति चार्तवे ।
सकृदुक्तं तु या नैव नाधर्मस्ते भविष्यति ॥

इति महाभारतोक्तराजधर्ममध्ये अस्य स्त्रीपुन्धर्मजातस्योपदेशः कृतो मनुनारदाभ्यां । योगीश्वरेण तु विवाहप्रकरण एव सप्रपञ्चं प्रतिपादितमिति न पुनरत्रोक्तं । अत एवास्माभिरपि तन्मतानुसारिभिः न प्रपञ्च्यते विवादपदं । अत्र यद्बहुवक्तव्यमस्ति तदस्माभिरप्याचारकाण्डे विवाहप्रकरण एव प्रपञ्चितमिति तत एवावधार्यम् ।

इति श्रप्रितापरुद्रमहादेवमहाराज विरचिते स्मृतिसंग्रहे
सरस्वतीविलासे व्यवहारकाण्डे स्त्रीपुंसयो-
गाख्यस्य पदस्य विलासः.