पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३८

पुटमेतत् सुपुष्टितम्
7
व्यवहारकाण्डः

रूपाम्बिका रूपितरम्यशीला भूपालमौळेः पुरुषोत्तमस्य ।
कळत्रमासीत् कमलायताक्षी समोमया सा रमया च वाचा ॥ १७

जपैस्तपोभिस्स्वयमार्जितैरसा
वसूत सावित्रकुलाधिपाग्रणीम् ।
सुरूपया सामजयानयाऽनया
नयाधिकश्श्रीवरवीरभूपतिः ॥ १८ ॥

वीरश्रीरुद्रदेवो गजपतिरभवत्तत्प्रतापाग्निरुच्चै-
रुच्चैर्मत्तेभकर्णव्यजनपवनसंवीजनेन प्रवृद्धः ।
हैमं ब्रह्माण्डभाण्डं विलयमरिवधूहेमताटङ्कहारी
नेष्यत्येवं विचिन्त्य व्यधित जलमयीं प्रावृषं तत्र वेधाः ॥ १९

श्रीवीररुद्रगजराजयशस्समुद्रो
लोकांश्चतुर्दश समश्नुत एव नूनम् ।
नोचेत्तरण्युडुपसञ्चरणं कथं वा
नक्तं दिवं नविरतं नभसः प्रदेशे ॥ २० ॥

उद्गच्छत्युडुनायके जलनिधेः वाराशिसम्पूर्णतां
प्रत्येमि प्रकटं प्रतापगजराड्विद्वेषि वामभ्रुवाम् ।
नेत्राम्बुस्रवणप्रवाहतटिनीसङ्गेन नूनं न चेत्
मेघैरावृतपाथसोऽस्य लवणाम्भोधेः कथं पूर्णता ॥ २१ ॥

[१]



  1. जीवग्राहमतिप्रगृह्य समरे कर्णाटभूमाधव ।
    दीनोक्तेः प्रवणं नृसिंहमनुजाधीशं पुनस्त्वक्तवान्
    यो हम्मीरमहारिपुं समतनोत्पादाब्जपीठानतं ।
    सोऽयं श्रीपुरुषोत्तमो गजपतिर्बद्वाग्विलासास्पदम् ॥ २२ ॥

    --B. कोश एव.