पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३८२

पुटमेतत् सुपुष्टितम्
351
व्यवहारकाण्डः

व्याधितः कुपितश्चैव विषयासक्तमानसः ।
अन्यथा शास्त्रकारी च न विभागे पिता प्रभुः ॥

इति । अपि तु पुत्रा एव प्रभव इति शेषः । अत एवाह स एव--

पितैव वा स्वयं पुत्रान् विभजेद्वयसि स्थितः ।

इति । वयसि स्थितः-- अप्रतिहतस्वातन्त्र्ययुक्तः । पितैव वेत्येवकारवाशब्दाभ्यां व्याधितत्वादिदोषराहित्ये पितुरेव विभागकरणेऽधिकारः । अन्यथा पुत्राणामित्यर्थः ।

अत ऊर्ध्वं पितुः पुत्रा विभजेरन् समं धनम् ।
मातुर्निवृत्ते रजसि प्रत्तासु भागनीषु च ॥
निवृत्ते चापि रमणे पितर्युपरतस्पृहे ।

रमणे-- रमणविषये-- रन्तुमित्यर्थः । उपरतस्पृह इत्यनेन मातुनिवृत्ते रजसीत्यनेन च पितुः पत्यन्तरस्वीकारेच्छायां विभागोनास्तीति गम्यते । अतश्च 'ऊर्ध्वं पितुरित्यनेन एको विभागकालः । स चाजीवद्विभागः । 'मातुर्निवृत्ते रजसि' इत्यनेन जीवद्विभागकालः । एवं विभागस्य कालद्वयमुक्तम् । पितुरिच्छायास्तु जीवद्विभागानतिरेकान्न पृथक्कालभेदः । विभागफलमाहतुः शंखलिखितौ--

भ्रातॄणां जीवतोः पित्रोः सह भावो विधीयते ।
तदूर्ध्वमपि तेषां च वृद्ध्यर्थं च सह त्रिभिः ॥
कामं वसेयुरेकत्र संहता वृद्धिमापद्येरन् ।

इति । पृथक्पृथग्व्ययाभावादिति भावः । विभागे तु धर्मो वृद्धिमापद्यत इति । तथा च गौतमः--

विभागे धर्मवृद्धिः ।