पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३८६

पुटमेतत् सुपुष्टितम्
355
व्यवहारकाण्डः

इति निषेधात् यथा 'महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत्' इति विधानेऽपि लोकविद्विष्टत्वान्नानुष्ठेयं तथा 'मैत्रावरुणीं गां वशामनूवन्ध्यामालभेत' इति गवालम्भविधानेऽपि लोकविद्विष्टत्वादननुष्ठानं । उक्तं च--

यथा नियोगधर्मोऽपि नानूवन्ध्यावधोऽपि वा ।
तथोद्धारविभागोऽपि नैव संप्रति वर्तते ॥

इति । संप्रति-- कलियुगे । तथा आपस्तम्बोऽपि 'जीवन्पूत्रेभ्यो दायं विभजेत्समम्' समं इति वयमुक्त्वा 'ज्येष्ठो दायाद इत्येके' इति कृत्स्नधनग्रहणं ज्येष्ठस्यत्येकीयममत्वेनोपन्यस्य 'देशविशेषे सुवर्णं कृष्णा गावः कृष्णं भौमं ज्येष्ठस्य रथः पितुः परिभाण्डं च गृहेऽलङ्कारो भार्याया ज्ञातिधनं च' इति एकीयमतेनैवोद्धारविभागं दर्शयित्वा 'तच्छास्त्रैर्विप्रतिषिद्धमिति' निराकृतवान् । अतश्च ज्येष्ठं वा श्रेष्ठभागेनेत्यत्र अपरार्कादिव्याख्यातृव्याख्यानस्खालित्यं नोद्घाटितं । अत्र जीवद्विभागे ऐच्छिको विभागः । अत्राह नारदः--

द्वावंशौ प्रतिपद्येत विभजन्नात्मनः पिता ।

इति । एतच्चैकपुत्रविषयं । तथाऽऽहतुः शंखलिखितो-- 'स यद्येकपुत्रस्स्याद्वौ भागावात्मनो गृह्णीयादिति' स इति प्रकृतः पिता परामृश्यते । एकपुत्रत्स्यादिति गत वयस्कः अतिक्रान्तपुत्रान्तरलाभकालः । एतच्च धनविभाग एव न धर्मविभागे । धर्मविभागे अंशद्वयस्य प्रयोजनाभावात् । यत्र पुत्रस्य पितृधने धनार्जन समर्थतया स्वांशं ग्रहीतुं नेच्छा तत्र यावत्स्वीकरोति तावत्तस्मै दत्वा पित्रा पृथक्क्रिया कार्येत्याह याज्ञवल्क्यः--

शक्तस्यानीहमानस्य किंचिद्दत्वा पृथक् क्रिया ।