पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३८७

पुटमेतत् सुपुष्टितम्
356
श्रीसरस्वतीविलासे

इति । यदा पुनर्जीवति पितरि पुत्रकर्तृको विभागः क्रियते तदाऽपि 'सकलं द्रव्यजातं' इत्यदिकात्यायनवचनोक्तसमविभागप्रकारेणैव कार्यः । पुत्रकर्तृके जीवद्विभागे प्रकारान्तरप्रतिपादकशास्त्रान्तराभावात् । 'तथैवाजीवद्विभागे पैतृके विभज्यमाने दायाद्ये भ्रातॄणां समो विभाग' इति पैठीनसि स्मरणात् 'समानो मृते पितरि विभाग' इति हारीतवचनाच्च मृते पितरि भ्रातृभिः क्रियमाणो रिक्थविभागस्समविभागेनैव कार्य इत्यर्थः । दायाद्ये दायधन इत्यर्थः । भ्रातॄणामिति समस्वाम्यानां समवर्णानामेव । क्लीबादीनां समवर्णानां भागनिरासस्यासवर्णानां च तारतम्येन भागप्राप्तेश्च वक्ष्यमाणत्वात् । यथा पुत्रा रिक्थे समांशिनः तथा ऋणेऽपि समांशिन इत्याह याज्ञवल्क्यः--

विभजेरन् सुताः पित्रोरूर्ध्वं रिक्थमृणं समम् ।

इति । अत्र ऋणं पैतृकं विवक्षितं । अपैतृकस्य सहैवापाकरणीयत्वनियमात् । अत एवाह कात्यायनः--

भ्रात्रा पितृव्यमातृभ्यां कुटुम्बार्थमृणं कृतम् ।
विभागकाले देयं तद्रिक्थिभिः सर्वमेव (तु) तत् ॥

इति । अत्र विशेषमाह कात्यायनः--

धर्मार्थं प्रीतिदत्तं च यदृणं स्वामियोजितम् ।
तदृश्यमानं विभजेन्न दानं पैतृकाद्धनात् ॥

इति । यद्धर्मार्थं संकल्पितं यच्च पित्रा प्रीतेन दत्तं यच्च स्वेनैव पित्रा पुत्रैरपाकरणीयमिति नियाजितं । तदेव त्रिविधं ऋणं दृश्यमानं ज्ञायमानं विभजेदेवेत्यर्थः