पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३९

पुटमेतत् सुपुष्टितम्
8
श्रीसरस्वतीविलासे

कर्णोऽयं यदि वासरार्धमभवत् तत्त्यागलीला न चेत्
सूर्योऽयं यदि वासरं समभवत्तथ्यं प्रतापाकृतेः ।
चन्द्रोऽयं यदि रात्रिमात्रमभवत् तत्कीर्तिकेळीनुतेः
किं कुर्मः पुरुषायुषैः कविनुतश्श्रीवीररुद्रो नृपः ॥ २३ ॥

श्रीवीररुद्रनृपतेर्जयति प्रताप
वह्निः परीत्य जलधीन् बडवाग्निदम्भान् ।
तद्द्वैरिणो जलनिधीनभिचक्रवाळं
गन्तॄन्निरोद्धु. . . . . . . . ॥ २४ ॥

[१]कल्पान्तानल्पकल्पज्वलदनलपरीहाससब्रह्मचारी
वैरीशप्रौढनारीविलपनलपनस्थेमसीमासमानः ।
गर्वाखर्वोर्वराधीश्वरगळगिळनप्रस्फुरद्बाहुदण्डैः
रथ्याडिल्लीकलम्बाकलुषगजपतिष्वश्वपत्युक्तिरेका ॥ २५ ॥

प्रतापरुद्रप्रथितप्रतापभानुस्त्रिलोकेऽपि तुलाविहीनः ।
चित्रार्धकस्वाति विशाखगत्या तुलां समारोहति तिग्मभानोः ॥
कान्तानां कामदेवः कुलगिरिरवनेः कामधेनुः कवीनां ॥ २६ ॥

पद्मानां पारिजातः प्रपदकमलयोः पङ्कजाक्षः प्रजानाम् ।
दीनान्धानां निधानं दिनकरकिरणोद्वेषितामिस्रराशेः ।
सोयं श्री वीररुद्रो गजपतिरतिरोभूतभूतेशमूर्तिः ॥ २८ ॥



  1. लोकाभूपालमात्रं नरपतिमनिशं संस्तुवन्ति प्रकामं
    आलोकालोकमेकं गजपतिबिरुदं स्तुत्यमाबालगोपम् ।
    किं चित्रं वीररुद्रो गजपतिरतुलस्तुल्यकीर्तिः कवीनाम्॥
    B-- कोशे न सदृश्यते.