पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३९४

पुटमेतत् सुपुष्टितम्
363
व्यवहारकाण्डः

पितृधनं पुत्रगामि; पित्रवयवानां पुत्रेषु बाहुल्यादिति । अत्र गौतमेन विशेषो दर्शितः--

 स्त्रीधनं दुहितॄणामप्रत्तानामप्रतिष्ठतानां च इति । अस्यार्थः-- प्रत्ताप्रत्तासमवाये अप्रत्तानामेव स्त्रीधनं; प्रत्तासु च प्रतिष्ठिताप्रतिष्ठितासमवाये अप्रतिष्ठितानामेवेति । अप्रत्ताः-- अनूढाः अप्रतिष्ठिताः-- निर्धनाः । दुहित्रभावे मातृधने ऋणावशिष्टं को गृह्णीयादित्यत आह-- ताभ्य ऋतेऽन्वयः इति । ताभ्यो-- दुहितृभ्यो विना दुहितॄणामभावे अन्वयः-- पुत्रादिः गृह्णीयात् । एतच्च पित्रोरूर्ध्वं विभजेरन्नित्यनेनैव सिद्धं स्पष्टार्थमुक्तमिति विज्ञानयोगी । एतच्च 'मातुर्दुहितरः शेषमिति वचनमन्यथा व्याकुर्वन्ति भारुचिप्रभृतयः-- पुत्राभावे मातृधनं दुहितरो विभजेरन् । तदभावे स्वान्वयः-- पितृव्यादिः गृह्णीयात्, 'दाया दा ऊर्ध्वमाप्नुयुरिति' स्मृतेः । ऊर्ध्वं-- धनस्वामिनः पुत्रिकादेरभाव इत्यर्थः । दायादाः-- धनस्वामिपुत्रिकापितृव्यादयः । अत एवोक्तं सङ्ग्रहकारेण--

पितृद्वाराऽऽगतं द्रव्यं मातृद्वाराऽऽगतं च यत् ।
कथितं दायशब्देन तद्विभागोऽधुनोच्यते ॥

इति । मातृद्वाराऽऽगतद्रव्यस्य दायशब्दवाच्यत्वात् दायार्हत्वं पुत्राणामेव । न तु स्त्रीणां; "तस्मात्स्त्रियो निरिन्द्रिया आदाया(दीः) दाः" इति श्रुतेः । 'स्त्रीणां दायविभागो नास्ति निरिन्द्रियत्वादिति' गौतमस्मृतेश्च । भ्रातृसद्भावे दुहितॄणां मातुरलङ्करादिकं भ्रातॄणामिच्छया यत्किञ्चिद्देयं; तदेव ग्रहीतव्यं नाऽन्यदिति प्रतिपादयन्तः । अत्र विशेषमाह हरीतः--

अनेडमूका जात्यन्धा विकलाङ्गाश्च कन्यकाः ।