पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३९७

पुटमेतत् सुपुष्टितम्
366
श्रीसरस्वतीविलासे

तत्पुत्राः पितृदायांशं लभेरन् दोषवर्जिताः ।

इति देवलवचनात् । दोषाः-- क्लैब्यादयः । अत्र याज्ञवल्क्यः--

क्लीबोऽथ पतिनस्तज्जः पङ्ग्गुरुन्मत्तको जडः ।
अन्धाचिकिस्स्यरोगाद्या भर्तव्यास्ते(स्युर्नि)निरंशकाः ॥

तज्जः-- पतितोत्पन्नः आद्यशब्दो निरिद्रियादिसङ्ग्रहार्थः । भरणं यावज्जीवं-- 'यावज्जीवं भर्तव्या' इति मनुस्मृतेः । भिन्नजातीयानां भागे विशेषमाह याज्ञवल्क्यः--

चतुस्त्रिद्व्येकभागास्स्युः वर्णशो ब्राह्मणात्मजाः ।
क्षत्रजास्त्रिद्व्येकभागा विड्जास्तु द्व्येकभागिनः ॥

ब्राह्मणस्य चतस्रो भार्याः । क्षत्रियस्य तिस्रः । वैश्यस्य द्वे । शूद्रस्यैकैव भार्येति तिस्रो वर्णानुपूर्व्येणेति दर्शिताः । तत्र ब्राह्मणोत्पन्नाः वर्णशब्देन ब्राह्मणादिवर्णा उच्यन्ते । वीप्सासांशस्प्रत्ययः । अतश्च वर्णेवर्णे ब्राह्मणोत्पन्ना यथाक्रमं चतुस्त्रिद्व्येकभागास्युः । एतदुक्तं भवति-- ब्राह्मणेन ब्राह्मण्यामुत्पन्ना एकैकशश्चतुरश्चतुरो भागान् लभन्ते । तेनैव क्षत्रियायामुत्पन्ना स्त्रीं स्त्रीन् । वैश्यायामुत्पन्ना द्वौद्वौ । शूद्रायामुत्पन्नाः एकैकमिति । क्षत्रजाः-- क्षत्रियोत्पन्नाः । वर्णश इत्यनुवर्तते । यथाक्रमं त्रिद्व्येकभागाः क्षत्रियेण क्षत्रियायामुत्पन्नाः प्रत्येकं त्रींस्त्रीन् भागान् लभन्ते । वैश्यायामुत्पन्ना द्वौद्वौ । शूद्राया तुत्पन्ना एकमेकमिति । विड्जा-- वैश्यजाः वर्णशो द्व्येकभागिनः । वैश्यैन वैश्यायामुत्पनाः द्वौद्वौ लभन्ते । शूद्रेण शूद्रायामेकमेकं लभन्ते । शूद्रस्यैकैव भार्येति भिन्नजातीयपुत्राभावात् । तत्पुत्राणां पूर्वोक्त एक एव समविभागः । एतच्च स्मृत्यन्तरानुसारेणोक्तं याज्ञवल्क्येन । तन्मते ब्राह्मणस्य शूद्राविवाहस्य निषिद्धत्वात् ।