पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४

पुटमेतत् सुपुष्टितम्

v

विषयः--
पृष्ठसङ्ख्याः.
 
धर्मस्थापनफलं अपव्यवहारे दोषाश्च सभ्येषु अपेक्षिता-
 गुणाः निर्णयेतिकर्तव्यातादिकं च
68-74
 
चतुर्विधं व्यवहारदर्शनम्
74-75
 
आवेदयितृप्रश्नप्रकारः
74-75
 
नियुक्तनिर्देशः
"
 
निवेदयितुर्विनयः अन्यथा दण्डश्य
76-77
 
व्यवहारदर्शनोपक्रमः
"
 
अथासेधविधिः-- तद्गता विशेषाश्च
77-78
 
 अथ तुरीयोल्लासः--
79-220    
 
निर्णेतृकृत्यं
79-80
 
उत्तराधिकारिणः
"
 
अकल्यादीनां प्रतिनिधिदाने विशेषः
80-81
 
महाभियोगे सर्वेऽप्याह्वानयोग्याः
"
 
आहूतस्यानाजगमने अभियोगानुरोधी दण्डः तत्रत्य
 विशेषश्च
81-82
 
अथ वर्जनीयाः
82-83
 
अभियोक्त्रादीनां स्वस्वार्थनिवेदनक्रमः
83-84
 
प्रतिज्ञातार्थस्थिरीकरणम्
84-85
 
आवेदनपत्रलेखनक्रमः
85-86
 
स्थावरविषयावेदनपत्रलेखने विशेषः
86-87
 
अनादेयव्यवहाराः तत्र मतभेदाश्च
87-90
 
अभियोगचातुर्विध्यं
"
 
उत्तरवादः
"
 
उत्तरलक्षणम्
90-92
 
उत्तरभेदाः तल्लक्षणानि च
92-93
 
उत्तराभासाः--तत्र मतभेदाश्च
93-96
 
प्रामाणनिरूपणप्रकारः
99-101
 
हीनवादिनः
101-102
 
हीनवादिनां दण्डकम्
103-104
 
संधिप्रकारः
"