पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४०३

पुटमेतत् सुपुष्टितम्
372
श्रीसरस्वतीविलासे

साधारणे विभाज्य एव--

पत्यौ जीवति यःस्त्रीभिरलङ्कारो धृतो भवेत् ।
न तं भजेरन् दायादाः भजमानाः पतन्ति ते ॥

इति स्मृतेः । अत्र धृतपदोपादानादधृतानां विभाज्यत्वं गम्यते । कृतान्नं-- तुण्डुलमोदकादि । तण्डुलमोदकादीत्यत्र तण्डुलकृतानि च तानि मोदकानि च तण्डुलमोदकानि । यच्चोक्तं मनुना--

तण्डुलानि च वस्त्राणि अलङ्कारश्च वाहनम् ।
[१]उदकं च स्त्रियश्चापि न विभाज्यास्समा अपि ॥

उदक-- मुदकाधारः कूपादिः । तच्च मूल्यादिद्वारेण न विभाज्यं पर्यायेणोपभोक्तव्यम् । स्त्रियश्च दास्यो विषमा नः मृल्यद्वारेण विभाज्याः; पर्यायेण कर्म कारयितव्याः । अथ पैतामहद्रव्ये पौत्राणां विभागे विशेषः प्रदर्श्यते । तत्र याज्ञवल्क्यः--

प्रमीतपितृकाणां तु पितृतो भागकल्पना ।

अविभक्तानां दिष्टं गतानां ये पुत्रास्तेषां पितृतो भागकल्पना । एतदुक्तं भवति-- यथा अविभक्ता भ्रातरः पुत्रानुत्पाद्य दिष्टं गतास्तत्रैकस्य द्वौ पूत्रावन्यस्य त्रयः अपरस्य चत्वार इति पुत्राणां वैषम्ये तत्र द्वौ स्वपित्रंशमेकं लभेते; अन्ये त्रयोऽप्येकमंशं पित्र्यं । चत्वारोऽप्येकमेवांशं लभेरन्निति । अत एव कात्यायनः--

स एवांशस्तु सर्वेषां भ्रातॄणां न्यायतो भवेत् ।

इति । स एवांशः-- पित्र्यांशः । यद्यपि पितृभागहरत्वे अनेकपुत्राणां पितृभागकल्पना स्वा (म्याननु) ननुरूपा; तथाऽपि वाचनिकत्वादनुमन्तव्या । तथैव ससुतयोरविभक्तयोः भ्रात्रोः मध्ये कस्यचित् भ्राता मृतः तत्पुत्रस्तु पितृव्येण सार्धं विभजनीयः ।



  1. जलाशयः