पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४०५

पुटमेतत् सुपुष्टितम्
374
श्रीसरस्वतीविलासे

इत्येतदपि स्वार्जितविषयं--

जीवतोरस्वतन्त्रस्स्यात् जरयाऽपि समन्वितः ।

इति । एतदपि पारतन्त्र्यं मातापित्रार्जितद्रव्यविषयं । तथैव 'अनीशास्ते हि जीवतोः' इत्येतदपि । तथा सरजस्कायां मातरीत्येतत् । सस्पृहे च पितरि विभागमनिच्छत्यपि पुत्रेच्छयैव पितामहद्रव्यविभागो भवतीति ज्ञायते । तथा अविभक्तेन पित्रा पैतामहे द्रव्ये दीयमाने विकीयमाणे वा पुत्रस्य पौत्रस्य प्रपौत्रस्य निषेधेऽप्यधिकारः । पित्रार्जिते तु न निषेधाधिकारः तत्परतन्त्रत्वात् । अनुमतिस्तु कर्तव्या । पैतृके पैतामहे च स्वाम्यं यद्यपि जन्मनैव; तथाऽपि पैतृके पितृपरतन्त्रत्वात् पितुश्चार्जकत्वेन प्राधान्यात् पित्रा विनियुज्यमाने स्वार्जिते द्रव्ये पुत्रेणानुमतिः कर्तव्या ।

असंभूय सुतान् सर्वान् न दानं न च विक्रयः ।

इति स्मरणाच्च ज्ञायते । पैतामहे तु द्वयोस्साम्यमविशिष्टमिति निपेधाधिकारोऽप्यस्तीति विशेषः । अत एवोक्तं मनुना--

स पैतृकं पिता द्रव्यमनवाप्तं यदाप्नुयात् ।
न तत्पुत्रैर्भजेत्साधर्मकामस्स्वयमार्जितम् ॥

इति । अस्यार्थः-- यत्पितामहार्जितं केनाप्यपहृतं पितामहैर्नानुद्धृतं यदि पितोद्धारति तत्स्वार्जितमिव पुत्रैस्साधर्मकामतः अनीहमानः स्वयं न विभजेदिति दर्शयतीति विज्ञायते । अत एव बृहस्पतिः--

द्रव्ये पितामहोपात्ते जङ्गमे स्थावरेऽपि वा ।
सममंशित्वमाख्यातं पितुः पुत्रस्य चैव हि ॥