पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४०८

पुटमेतत् सुपुष्टितम्
377
व्यवहारकाण्डः

चिरकालं प्रोषितोऽपि भागभागागतस्तु सः ।

भागभाग्धनभागित्यर्थः । आगतः-- विभागादूर्ध्वमागतः । पौत्रादौ विशेषमाह स एव--

तृतीयः पञ्चमश्चैव सप्तमो योऽपि वा भवेत् ।
जन्मनामपरिज्ञाने लभेतांऽशं क्रमागते ॥

क्रमागतद्रव्यभाग इत्यर्थः । केचिदत्र क्रमागतस्य भूमात्रस्यांशो नान्यस्येत्याहुः । यथाऽऽह विष्णुः-- मौलास्सामन्ता अन्वयिनं विदुस्तस्यागतस्य दातव्या गोत्रजैर्मही इति । क्रमागतद्रव्योपलक्षकमित्यपरे । अत्र विशेषमाह बृहस्पतिः-- विभागादूर्ध्वमागतस्य पूर्वागतस्य वा स्वभागं ग्रहीतुं प्रवृत्तस्य दृष्टादृष्टप्रमाणेनादौ तावदात्मनः परायत्तद्रव्ये स्वाम्यं साधयतो भागहरणेऽधिकारो भवति; नान्यथेति स्पष्टार्थः । विभक्तजः पुत्रः पित्र्यं मातृकं च धनं सर्वं गृह्णीत । तत्र यदि विभक्तः पिता माता वा विभक्ताय पुत्राय स्नेहवशादाभरणादिकं प्रयच्छति । तत्र विभक्तजेन दायप्रतिषेधो न कर्तव्यः । नापि दत्तं प्रत्यादातव्यमिति । यथाऽऽह विष्णुः--

मातापितृभ्यां यद्दत्तं तत्तस्यैव धनम् ।

इति । न विभक्तजस्तत्रेष्ट इति-- विभक्तजस्य स्वं न भवतीत्यर्थः । पित्रा यद्दत्तं तत्तस्यैवेति न्यायप्रतिपादनात् विभगात्प्रागपि यद्दत्तं तत्तस्यैवेति सिद्धं ।

अथ स्त्रीधनविभागः तत्र विष्णुः--

सौदायिकं स्त्री यथाकाममाप्नुयात् ।

इति । सौदायिकं भर्तृदत्तोपलक्षणकं । तथा च व्यासः--

यच्च भर्त्रा धनं दत्तं सा यथाकाममाप्नुयात् ।

 S.VILASA.
48