पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४०९

पुटमेतत् सुपुष्टितम्
378
श्रीसरस्वतीविलासे

इति । सौदायिकं नाम--

ऊढया कन्यया वाऽपि पत्युः पितृगृहेऽपि वा ।
भर्तुस्सकाशात्पित्रोर्वा लब्धं सौदायिकं स्मृतम् ॥

इति । लब्धं धनमिति शेषः । तथा च व्यासः--

यत्कन्यया विवाहे च विवाहात्परतश्च यत् ।
पितृभतृगृहात्प्राप्तं धनं सौदयिकं स्मृतम् ॥

ननु सौदायिकशब्दः स्वार्थे तद्धितान्तः । सुदाय एव सौदायिकं विनयादित्वात् ठक् । नन्वेतदनुपपन्नं-- स्वार्थिकतद्धितान्तत्वेन स्त्रीणां दायानर्हत्वात् इति चेत्, मैवं; स्त्रीणां भर्तृदायार्हत्वात् । स्वार्थिकाः प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्त इति न्यायात्सौदायिकशब्दस्य नियतनपुंसकलिङ्गता । तथा च नारदः--

भर्त्रा प्रीतेन यद्दत्तं स्त्रियै तस्मिन् मृतेऽपि तत् ।
सा यथाकाममश्नीयात् दद्याद्वा स्थावरादृते ॥

इति । अतश्च यथाकाममित्यनेन स्वातन्त्र्यमुक्तं । एवं च सौदायिके स्थावरेतरप्रीतिदत्ते स्त्रीणां स्वातन्त्र्यमिति मन्तव्यं । पुरुषाणां तु स्त्रीधने सर्वत्रास्वातन्त्र्यमेव । यथाह कात्यायनः--

न भर्ता नैव च सुतो न पिता भ्रातरो न च ।
आदाने वा विसर्गे वा स्त्रीधने प्रभविष्णवः ॥

स्वामित्वाभावादित्यभिप्रायः । स्त्रीधनं तु अध्यग्न्यादिकं । तथाऽऽह मनुः--

अध्यग्न्यध्याहवनिकं दत्तं च प्रीतिपूर्वकम् ।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥

यच्च विवाहकाले अग्नावधिकृत्य मातुलादिभिर्दत्तं तदध्यग्नि ।