पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४११

पुटमेतत् सुपुष्टितम्
380
श्रीसरस्वतीविलासे

नाम परिणयनादनुपश्चाद्वा आहितं दत्तं । उक्तं च कात्यायनेन--

विवाहात्परतो यच्च लब्धं भर्तृकुलात् स्त्रिया ।
अन्वाधेयं तु तद्द्रव्यं लब्धं पितृकुलात्तथा ॥

इति । स्त्रीधनं परिकीर्तितमिति संबन्धः । अत्र भारुचिः-- शुल्कशब्देन कन्यामूल्यमुच्यते । तत्तु आसुरादिविवाह एवेति तत्तु निषिद्धमित्याह । अयमभिसन्धिः-- आर्षविवाहे गोमिथुनं गृहीत्वा कन्या दीयते; 'आर्षे गोमिथुनेन गोद्वयेन वा' इति विष्णु स्मरणात् । तदेव कन्याया मातुः स्त्रीधनमिति अनिषिद्धता । यद्वा निषिद्धमस्त्वासुरादिविवाहे द्रविणादानं । अत्र निषिद्धत्वानिषिद्धत्वचिन्ता न प्रस्तुता; अपि तु विभाज्यत्वाविभाज्यत्वचिन्तेति न कश्चिद्विरोधः 'न भर्ता नैव तनयो न पिता' इत्यादिवचनस्य फलमाह स एव--

यदि ह्येकतरो ह्येषां स्त्रीधनं भक्षयेद्बलात् ।
सवृद्धिकं प्रदाप्यस्स्याद्दण्डं चैव समाप्नुयात् ॥
तदेव यद्यनुज्ञाप्य भक्षयेत् प्रीतिपूर्वकम् ।
मूल्यमेव प्रदाप्यं स्याद्यद्यसौ धनवान् भवेत् ॥

धनवान् भवेदित्यभिधानात् निर्धनो मूल्यमात्रमपि न दाप्य इत्यर्थः । अनुज्ञाप्य भक्षणेऽपि मूल्यदानाभिधानादेतदुक्तं भवति-- स्त्रीधने भर्तुरस्वातन्त्र्यं न पुनः पारतन्त्र्यमात्रं । भार्यायास्तु विवाहसंस्कृतायाः भर्तुर्धने नित्यपरतन्त्रं स्वामित्वं संपद्यते । तेन भर्तुर्भार्यात्वमेकविधं न भवतीत्यवगन्तव्यं । अत एव स्त्रीधनभोगेऽप्यनर्हतां पत्युराह देवलः--

वृत्तिराभरणं शुल्कं लाभश्च स्त्रीधनं भवेत् ।