पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४१६

पुटमेतत् सुपुष्टितम्
385
व्यवहारकाण्डः

अस्यार्थः-- तत् पूर्वोक्तस्त्रीधनं अप्रजसि अनपत्यायां-- दुहितृदौहित्रपुत्रपौत्ररहितायां स्त्रियामतीतायां बान्धवाः-- भर्त्रादयो गृह्णन्तीति । यथाऽऽह मनुः--

ब्राह्मदैवार्षगान्धर्वप्राजापत्येषु यद्धनम् ।
अतीतायामप्रजसि भर्तुरेव तदिष्यते ॥

इति । यत्तु कात्यायनेनोक्तं--

बन्धुदत्तं तु बन्धूनां ह्यभावे भर्तृगामि तत् ।

तदप्युक्तपञ्चविधेतरविवाहसंस्कृतस्त्रीधनविषयम् । 'अन्यथा शुल्कं शुल्कदातुरेव स्यात् । भगिनीशुल्कं सोदराणामूर्ध्वं मातुः' इति गौतमवचनविरोधस्स्यात् । शुल्काख्यस्त्रीधनस्य दातारो वर । दयः तेषां दातृत्वेऽपि तद्धनं न भवति । किन्तु स्वामिनां सोदर(र्य)भ्रातॄणां, तेषां तन्मातुरभावे भवतीत्यर्थः । अत एव भगिनीशुल्कं नामार्षविवाहे गोमिथुनमेव नासुरादिविवाहे । तत्र तद्दातुरेव तद्धनविधानात् । यत्तु भारुचिव्याख्यानं तत्प्रौढिवादमात्रमित्यनुसन्धेयम् । यत्तु वैवाहिकं शुल्कं प्रकृत्य शङ्खेनोक्तम्--

 'स्वं च शुल्कं वोढेति' वोढा-- वरः । स्वं स्वयमेव शुल्कं गृह्णीयादिति । तदपरिसमाप्ते विवाहे मृतायां वध्वां द्रष्टव्यं । विवाहसमाप्तिः-- विवाहहोमपरिसमाप्तिः । अनेनैवाभिप्रायेण याज्ञवल्क्येनाप्युक्तं--

 'मृतायां दत्तमादद्यात्' इति । दत्तं शुल्कमलङ्कारादिकं वा आदद्यात् वोढेति शेषः । वाग्दत्ता या संस्कारात्प्राक् म्रियते तद्विषयं वचनमित्याह । गौणमातृपरिगणनपूर्वकं तद्धनहर्तृनाह

S.VILASA.
49