पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४१७

पुटमेतत् सुपुष्टितम्
386
श्रीसरस्वतीविलासे

बृहस्पतिः--

मातृष्वसा मातुलानी पितृव्यस्त्री पितृष्वसा ।
श्वश्रूः पूर्वजपत्नी च मातृतुल्याः प्रकीर्तिताः ॥
यदाऽऽसामौरसो न स्यात्सुतो दौहित्र एव वा ।
तन्सुतो वा धनं तासां स्वस्रीयाद्यास्समाप्नुयुः ॥

इति । स्वस्रीयो धनस्वामिनो भागिनेयः । स च स्वमातृष्वसुर्धनमाप्नुयात् । एवमाद्यशब्दपरिगृहीता यथाक्रमं स्वीयमातृतुल्याया धनं समाप्नुयुः । एवमेव सपत्नीसन्तानोऽप्युपमातृधनं तत्सन्तानतद्भ्रात्राद्यभावे समाप्नुयात् । आधिवेदनिके स्त्रीधने विशेषमाह याज्ञवल्क्यः--

अधिविन्नस्त्रियै दद्यादाधिवेदनिकं समम् ।
न दत्तं स्त्रीधनं यस्यै दत्ते त्वर्धं प्रकीर्तितम् ॥

यस्या उपरि विवाहान्तरं सा अधिविन्ना स्त्री । तस्यै अधिविन्नस्त्रियै । आधिवेदनिकं अधिवेननिमित्तं धनं अधिवेदनप्रयोजनकं 'प्रयोजनं' इति ठक्। यावदधिवेदनार्थं व्ययीकृतं तावद्दद्यात्; यस्यै भर्त्रा श्वशुरेण वा स्त्रीधनं न दत्तं स्यात् । दत्ते स्त्रीधने आधिवेदनिकस्य द्रव्यस्यार्धं दद्यात् । यावत्पूर्वदत्तं आधिवेदनिकसमं भवति तावद्देयमित्यर्थः । अत्र स्त्रीधनस्य दुहित्रादिसंबन्धः प्रत्यासत्तितारतम्यन्यायनिबन्धनो न वाचनिकः । प्रत्यासत्तितारतम्यं च 'पुमान् पुंसोऽधिके शुक्ले स्त्री भवत्यधिके स्त्रिया' इति विज्ञानेश्वरेण प्रतिपादितमित्युक्तं प्राक् । अत्र विवदन्ते वृद्धाः-- स्त्रीधनं दायशब्दवाच्यं न वेति । 'तस्मात्स्त्रियो निरिन्द्रियः अदायादीः' इति श्रुतेः स्त्रीणां दायानर्हत्वात् । स्त्रीधनविभागो न दायधनविभागः किंतु तद्धनविभाग इति व्यवहारः ।