पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४१८

पुटमेतत् सुपुष्टितम्
387
व्यवहारकाण्डः

यत्तूक्तं सङ्ग्रहकारेण--

पितृद्वाराऽऽगतं द्रव्यं मातृद्वाराऽऽगतं च यत् ।
कथितं दायशब्देन तद्विभागोऽधुनोच्यते ॥

इति । तत्तु यथा पितृद्वाराऽऽगतं द्रव्यं दायशब्देन कथितं दायशब्दवाच्यं तद्वन्मातृद्वाराऽऽगतमपि दायशब्दवाच्यं । अतश्चैकशब्दस्यार्थद्वयाङ्गीकारे शक्तिगौरवं स्यादिति अन्यत्र वृत्त्यन्तरं स्वीकार्यं । अतः स्वमातृद्वाराऽऽगतं द्रव्यं दीयते ददातीति वा व्युत्पत्त्या गौणवृत्त्या दायशब्दार्थ इत्याहुर्भारुच्यपरार्कसोमेश्वराचार्यप्रभृतयः । विज्ञानेश्वरासहायमेधातिथिप्रभृतयस्तु 'तस्मात्स्त्रियो निरिन्द्रिया' इति श्रुतेर्निरिन्द्रियश्रवणमत्यन्तनिरिन्द्रियविषयं न भतति । अपि त्वल्पेन्द्रियपरं ।

पुमान् पुंसोऽधिके शुक्ले स्त्री भवत्यधिके स्त्रियाः ॥

इत्यत्र अधिकताल्पत्वप्रतीतेः । न केवलमत्यन्तनिरिन्द्रियत्वं स्त्रीणामिति दायार्हत्वं स्त्रीणामप्यस्ति । किं तु पितृपुत्रविभागे पुत्राणां प्राधान्यात्तत्रैव स्त्रीणां दायानर्हस्वाद्यत्किञ्चित्प्रीतिदानार्हत्वं स्त्रीणामप्यस्तीत्येवं पराश्रुतिः । अत एव सङ्ग्रहकारवचनं--पितृद्वाराऽऽगतं द्रव्यं मातृद्वाराऽऽगतं चेत्युभयं दायशब्दवाच्यमिति स्वरसोऽर्थः संपद्यत इति गतमपि स्पष्टार्थं पुनरुक्तम् ।

अथ द्व्यामुष्यायणस्य विभागे विशेषः कथ्यते ।

तस्य स्वरूपमाह याज्ञवल्क्यः--

अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः ।
उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥

इति । अतश्च द्विपितृको द्व्यामुष्यायणः द्वयोरपि रिक्थहारी