पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४२१

पुटमेतत् सुपुष्टितम्
390
श्रीसरस्वतीविलासे

प्रजेप्सिताऽधिगन्तव्या सन्तानस्य परिक्षये ।

इति वचनात् । शय्यापरिपालनात्सन्ताननिर्वाह एव श्रेयानित्यपरार्कभारुचिसोमेश्वरादीनां मतं । एतन्नियोजनं कलियुगे निषिद्धमपि युगान्तराभिप्रायेणोक्तं । अत्र याज्ञवल्क्यः--

यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः ।
तामनेन विधानेन निजो विन्देत देवरः ॥
यथाविध्यधिगत्यैनां शुक्लवस्त्रां शुचिस्मिताम् ।
मिथो भजेताप्रसवात्सकृत्सकृदृतावृतौ ॥

यस्मै वाग्दत्ता कन्या स प्रतिग्रहमात्रेणैवास्याः पतिरित्यस्मादेव वचनादवगम्यते । तस्मिन् मृते देवरस्तस्य ज्येष्ठः कनिष्ठो वा निजः सोदरो विन्देत परिणयेत् । यथाविधि-- शास्त्रमनतिक्रम्य परिणीयानेन विधानेन घृताभ्यङ्गवाङ्नियमादिना शुक्लवस्त्रां शुचिस्मितां मनोवाक्कायसंयतां मिथो-- रहसि आगर्भग्रहणात् सकृत्सकृदृतावृतौ एकैकं वारं गच्छेत् । अयं च वाचनिको विवाहः नियुक्ताभिगमनाङ्गघृताभ्यङ्गादिनियमवदिति मन्तव्यं । अतो न देवरस्य भार्यात्वमापादयति । अतस्तदुत्पन्नमपत्यं क्षेत्रस्वामिन एव भवति । न देवरस्य; संविदस्ति चेदुभयोरपि । एतद्वाग्दत्ताविषयकनियोजनं विज्ञानयोगिमतानुसारेणोक्तं । भारुच्यादीनां तु मते विधवानियोजनमप्यस्ति वाग्दत्तानियोजनमप्यस्तीति ध्येयं । मुख्यगौणपुत्राणां स्वरूपमाह याज्ञवल्क्यः--

औरसो धर्मपत्नीजः तत्समः पुत्रिकासुतः ।
क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा ॥
गृहे प्रच्छन्न उत्पन्नो गूढजः स सुतः स्मृतः ।
कानीनः कन्यकाजातो मातामहसुतो मतः ॥