पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४२३

पुटमेतत् सुपुष्टितम्
392
श्रीसरस्वतीविलासे

वसिष्ठः--

 'पुत्रं प्रतिग्रहीष्यन् बन्धूनाहूय राजनि चावेद्य निवेशन मध्ये व्याहृतिभिर्हुत्वा अदूरबान्धवमसन्निकृष्टं गृह्णीयात्' । इति । अदूरबान्धवमसन्निकृष्टं गृह्णीयादित्यनेन अत्यन्तदेशभाषादिविप्रकृष्टस्य प्रतिषेधः । असन्निकृष्टमित्यनेन ज्ञातिनिषेधः । क्रीतस्तु पुत्रः ताभ्यां-- मातापितृभ्यां मात्रा पित्रा वा विक्रीतः । पूर्ववदेकं पुत्रं ज्येष्ठं च वर्जयित्वा आपदि सवर्ण इत्येव । यत्तु मनुनोक्तं--

क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् ।
स क्रीतकस्सुतस्तस्य सदृशोऽसदृशोऽपि वा ॥

इति । तत् गुणैः सदृशोऽसदृशोऽपि वेति व्याख्येयं; न जात्या । 'सजातीयेष्वयं प्रोक्तः' इत्युपसंहारात् । 'कृत्रिमस्यात्स्वयंकृतः' कृत्रिमस्तु पुत्रः स्वयं पुत्रार्थिना धनक्षेत्रादिप्रदर्शनादिप्रलोभनैः पुत्रीकृतो मातापितृविहीनः । तत्सद्भावे तत्परतन्त्रत्वात् । दत्तात्मा तु पुत्रो यो मातापितृविहीनः ताभ्यां त्यक्तो वा तवाहं पुत्रो भवामीति स्वयंदत्त उपनीतः । तेषां विभागप्रकारमाह याज्ञवल्क्यः--

पिण्डदोंऽशहरश्चैषां पूर्वाभावे परःपरः ।

इति । एतेषां पूर्वोक्तानां पुत्राणां द्वादशानां पूर्वपूर्वस्याभावे उत्तरोत्तरः पिण्डदः अंशहरो-- धनहरो वेदितव्यः । औरसस्य धनग्रहणे प्राप्ते मनुरपवादमाह--

पुत्रिकायां कृतायां तु यदि पुत्रोऽनु जायते ।
समस्तत्र विभागस्स्यात् ज्येष्ठता नास्ति हि स्त्रियाः ॥

इति । तथा अन्येषामपि पूर्वस्मिन् सत्युत्तरेषां पुत्राणां चतुर्थांश