पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४२६

पुटमेतत् सुपुष्टितम्
395
व्यवहारकाण्डः

सर्वांस्तांस्तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥

इति । तदपि भ्रातृपुत्रस्य पुत्रीकरणसम्भवे अन्येषां पुत्रीकरणनिषेधार्थं; न पुनः पुत्रत्वप्रतिपादानाय । तत्सुतो गोत्रजो बन्धुरित्यनेन विरोधात् । चन्द्रिकाकारस्तु प्रशंसार्थपरं वचनमित्याह । धारेश्वरदेवस्वामिनौ तु विज्ञानयोगिमतानुवर्तिनावेव । यथोक्तं देवस्वामिना-- 'उभयत्रापि नान्यः प्रतिनिधिः कार्यः' इति । अस्यार्थः-- उभयत्रापि 'यद्येकपुत्रा बहवः' 'भ्रातॄणामेकजातानामिति' वचनद्वये भ्रातृसुते पुत्रप्रतिनिधितया कथञ्चित्कर्तुं शक्ये सति तदन्यो न प्रतिनिधिः । अनुलोमजानां तु मूर्धावसिक्तादीनां औरसेऽप्यन्तर्भावात्तेषामप्यभावे क्षेत्रजादीनां दाय हरत्वं बोद्धव्यं । शूद्रापुत्रस्त्वौरसोऽपि कृत्स्नं भागमन्याभावेऽपि न लभते । यदाह मनुः--

यद्यपि स्यात्तु सत्पुत्रो यद्यपुत्रोऽपि वा भवेत् ।
नाधिकं दशमाद्दद्याच्छूद्रापुत्राय धर्मतः ॥

इति । सत्पुत्रो विद्यमानद्विजा(ति)पुत्रः । शूद्रधनविभागे विशेषमाह याज्ञवल्क्यः--

जातोऽपि दास्यां शूद्रेण कामतोऽशहरो भवेत् ।
मृते पितरि कुर्युस्तं भ्रातरस्त्वर्धभागिनम् ॥
अभ्रातृको हरेत्सर्वं दुहितॄणां सुतादृते ।

दुहितृसुतसद्भावेऽप्यार्धभागिक एव दासीपुत्र इत्यर्थः । अत्र शूद्रग्रहणाद् त्रैवर्णिकस्य दास्यामुत्पन्नः पितुरिच्छयाऽप्यंशं न लभते । नाप्यर्धं; कृत्स्नं दूरत एव । किंतु जीवनमात्रं लभते ॥

इतिश्रीपतापरुद्रदेवमहारजविरचिते स्मृतिसङ्गहे सरस्वती
विलासे व्यवहारकण्डे अप्रतिबन्धदाय प्रकरणम्