पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४४९

पुटमेतत् सुपुष्टितम्
418
श्रीसरस्वतीविलासे

इति स्मरणात् तेषामभावे समानोदका धनभाजः । ते च सपिण्डानामुपरि सप्त वेदितव्याः । जन्मनामज्ञानावधिका वा । यदाऽऽह मनुः--

सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।
समानोदकभावस्तु निवर्तेत चतुर्दशात् ॥
जन्मनामस्मृतेरेके तत्परं गोत्रमुच्यते ।

इति । अनेन सङ्ग्रहकारोक्तक्रमः--

तासां दुहित्रभावेऽपि माता धनमवाप्नुयात् ।
विद्यमानेऽपि पितरि सपत्नीसुतसन्ततौ ॥
तादृङ्मातुरभावेऽपि पितुर्माता हरेद्धनम् ।
विद्यमानेऽपि पितरि क्षत्रियासुतसन्ततौ ॥
पितामह्या अभावेऽपि पिता धनमवाप्नुयात् ।

इति निरस्तो वेदितव्यः । धारेश्वरोत्प्रेक्षितन्यायमूलत्वादस्यक्रमस्य विश्वरूपादिभिरेवाध्याहारादीनवलम्ब्य दूषितत्वान्नास्माभिर्दूष्यते । पूर्वोक्तन्यायविरोधाच्च । यत्तु तेनैवोक्तं--

सोदर्यास्सन्त्यसोदर्या भ्रानरो द्विविधा यदि ।
विद्यमानेऽप्यसोदर्ये सोदर्या एव भागिनः ॥

इति; तत्सम्यङ्न्यायमूलत्वादादरणीयं । बान्धवास्त्वासन्नतरक्रमेणैव स्मृत्यन्तरे दर्शिताः--

आत्मपितृष्वसुः पुत्रा आत्ममातृष्वसुस्सुताः ।
आत्ममातुलपुत्राश्च विज्ञेया आत्मवाबान्धवाः ॥
पितुः पितृष्वसुः पुत्राः पितुर्मातृष्वसुस्सुताः ।
पितुर्मातुलपुत्राश्च विज्ञेयाः पितृबान्धवाः ॥
मातुः पितृष्वसुः पुत्राः मातुर्मातृष्वसुस्सुताः ।
मातुर्मातुलपुत्राश्च विज्ञेया मातृबान्धवाः ॥