पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४५७

पुटमेतत् सुपुष्टितम्
426
श्रीसरस्वतीविलासे

श्राद्धं मातामहानां तु अवश्यं धनहारिणा ।
दौहित्रेणार्थनिष्कृत्यै कर्तव्यं विधिवत्सदा ॥

इति व्यासस्मरणात् धनग्रहणनिबन्धनं दौहित्रस्य मातामहश्राद्धकरणमिति । यत्तु पुलस्त्येनोक्तं--

मातुः पितरमारभ्य त्रयो मातामहाः स्मृताः ।
तेषां तु पितृवच्छ्राद्धं कुर्युर्द्दुहितृसूनवः ॥

इति । तत्तु पितृश्राद्धेनानुशिष्टमातामहश्राद्धविषयमित्यवगन्तव्यम् । यथोक्तं पितामहेन--

पितरो यत्र पूज्यन्ते तत्र मातामाहा अपि ।
अविशेषेण कर्तव्यं विशेषान्नरकं व्रजेत् ॥

इति । व्यासोऽपि--

पितुर्मातामहांश्चैव द्विजः श्राद्धेन तर्पयेत् ।
अनृणः स्यात्पितॄणां तु यज्वनां लोकमृच्छति ॥

इति । स्कान्दे पुराणेऽपि--

कृत्वा तू पैतृकं श्राद्धं पितृप्रभृतिषु त्रिषु ।
कुर्यान्मातामहानां च तथैवानृण्यकारणात् ॥

इति । यत्तूक्तं--

कुर्यान्मातामहानां तु नियमात्पुत्रिकासुतः ।
उभयोरथ सम्बन्धात्कुर्यात्स उभयोः क्रियाः ॥

अत्र केचित्-- द्विविधो हि पुत्रिकापुत्रः एको मातामहसम्बन्धः अपरः पितृमातामहसम्बन्धः । मातामहसम्बन्धेन मातामहश्राद्धं कर्तव्यं । उभयसम्बन्धेनोभयोः क्रियाः कार्या इति । अयमाशयः-- पुत्रिकायाः सुत इति षष्ठीसमासाश्रयणात् तस्य मातामहशब्दवाच्यत्वात्। ... पुत्रिकासुत इति कर्मधारयसमासाश्रयणेतु