पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४६२

पुटमेतत् सुपुष्टितम्
431
व्यवहारकाण्डः

गृह्णीयादित्यपेक्षाया अनुत्थानात्तादृगपेक्षोपनिपातिनः पत्नीदुहितरन्यायस्य बाधकत्वेनान्यसंसृष्टिन्यायस्यावतार इति । अयं भावः-- विभागोत्तरकालं पुनर्द्रव्याणि मिश्रीकृत्य संसारयात्रायामनुवर्तमानायां प्राप्नुवन्नुपचयोऽपचयो वा यथाजातोऽनुभाव्य इति संविदं कृत्वा संसर्गे प्रवृत्तेः पाक्षिकापचयभाराद्युपगमसाहसशालित्वं संसृष्टिन्याय इति । एवमनेन न्यायेन संसृष्टीनां पत्नी दुहित्रपेक्षया तक्रमपतितासंसृष्टिपित्राद्यपेक्षया च प्राबल्यमिति नैयायिकोऽयं संसृष्टीनां स्वत्वसंक्रमक्रमः । संसृष्टी नाम विभक्तद्रव्यं विभक्तेन द्रव्यान्तरेण पुनर्मिश्रीकृतं संसृष्टं तदस्यास्तीति संसृष्टी तस्यापुत्रस्य धनमितरः संसृष्टी गृह्णीयात् । न पत्न्यादिरित्यर्थः । संसृष्टित्वं न सर्वेषां अपि तु पितृभ्रातृपितृव्याणामेव । तथा च बृहस्पतिः--

विभक्तो यः पुनः पित्रा भ्रात्रा वैकत्र संस्थितः ।
पितृव्येणापि वा प्रीत्या स तत्संसृष्ट उच्यते ॥

इति । विष्णुरपि 'पितृव्यपितृभ्रातृभिरेव संसर्गो नान्यैः' इति । अत्र भारुचिः-- वैकल्पिकोऽयं संसर्गविधिरिति । अयमर्थः-- पितृव्येण वा पित्रा वा भ्रातृभिर्वा स्वरुच्या संसर्गः 'पितृव्येणाथ वा प्रीत्येति' प्रीतिपदस्मरणादिति । अत एव सम्भूय समुत्थानेऽप्येतस्यान्तर्भावो नास्ति । तत्र पत्नीदुहितरन्याय एवावतरति । सम्भूयकारिणां मध्ये मृतस्य पत्न्यादिरेव धनांशभागीति विष्णुस्मरणात् । अयमर्थः--'पितृव्यपितृभ्रातृभिरेव संसर्गो नान्यैरिति संसृष्टधनं न पत्न्यभिगामिति' विष्णुस्मरणं पत्नीदुहितरन्यायस्य बाधकं सन्नियामकं पित्रादिभिरेव संसर्गो नान्यैरिति सम्भूयकारिणामयं न्यायो नावतरतीति । अत्र