पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४७७

पुटमेतत् सुपुष्टितम्
446
श्रीसरस्वतीविलासे

विभक्ता भ्रातर कुर्युः नाविभक्ताः परस्परम् ॥

इति अविभक्तानां निषिद्धास्सन्तो विभागं निष्पाद्य ज्ञापयन्ति । यथा द्वैतीयीकसाध्यानुबन्धाः शास्त्रभेदमुत्पाद्य भेदज्ञापका इति कारकहेतुत्वेनाभिमता मीमांसकैः तद्वदत्रापीति मन्तव्यं । अत्र जन्मनैव स्वत्वमुत्पन्नभ्रातॄणां; तथाऽपि विभागकारकहेत्वभावाद्दशवर्षपर्यन्तप्रवष्टम्भहेतूनां विभागकारकत्वे सिद्धे स्वत्वस्यापि विभागस्सिद्धस्संस्फुरतीति चन्द्रिकाकारस्याभिमतियोग्यं मतमनूदितं । अतश्च तेषां लिङ्गानां सद्भावे संविभागोऽवश्यमस्तीत्यपिशब्दं प्रयुञ्जानस्य भाव इति ।

 यत्तु-- चन्द्रिकाकारेणोक्तं-- दशवर्षादर्वागित्यादिना ग्रन्थकलापेन-- विभागसन्देहे दिव्यानवतारात् पुनर्विभागः कर्तव्य इति लिङ्गानां सामर्थ्यमसामर्थ्यं चोक्तं; तत्तु दशवर्षादर्वागपि लिङ्गानां साक्षिलिखितप्रमाणाभ्यां सामर्थ्यं तुल्यमेव; किं तु दशवर्षस्योपरि लिङ्गानां प्राबल्यात् लिखितसाक्षिसद्भावेऽपि तदपेक्षा नास्तीत्येवम्परं । दिव्यानवतारस्तु वाचनिकः । "सर्वाभावेऽपि पुनर्विभागः कर्तव्य" इति विष्णुस्मरणात् । सर्वेषां लिखितादिज्ञापकहेतूनां कारकहेतूनां चाभावे । विभागशब्दः पत्नीविभागवदसमर्थेषु भ्रातृषु दरिद्रेषु स्वरुच्या यत्किञ्चिद्दातव्यमित्येवम्परः इति सोमेश्वरादय आहुः । तन्न, सर्वाभावे दिव्यानवतारात् स्वरुचिपक्षस्यानवताराच्छुद्ध एव विभगः कर्तव्य इत्याह भारुचिः । अयमेव पक्षस्सम्यक् । केचित्तु सोमेश्वरादीनामभिसन्धिमेवमाहुः-- व्यपगते विभागसंदेहे विभागस्य सिद्धत्वं भ्रातरः पोष्या इति यत्किञ्चिद्देयमित्याहुरिति सर्वमनवद्यं । एतच्चन्द्रिकाकाराभिमतियोग्यं मतद्वयमनूदितं ।