पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४८३

पुटमेतत् सुपुष्टितम्
452
श्रीसरस्वतीविलासे

तत्साहसमिति प्रोक्तं सहो वलमिहोच्यते ॥

इति । साधारणपरधनयोर्हरणं बलादष्टम्भेन क्रियमाणं साहसमित्यर्थः । अत एवाह याज्ञवल्क्यः--

सामान्यद्रव्यप्रसभहरणात्साहसं स्मृतम् ॥

इति । एतच्चतुर्विधमित्याह विष्णुः--

परदाराभिमर्शं स्तेयमुभयं पारुष्यं परहिंसा च ।

इति । बृहस्पतिस्तु--

मनुष्यहरणं चौर्यं परदाराभिमर्शनम् ।
पारुष्यमुभयं चेति साहसं तु चतुर्विधम् ॥

इति वचनद्वयक्रमस्य प्रयोजनाभावादविवक्षितमिति मन्तव्यम् । यत्तु शङ्खलिखितोक्तं--

चौर्यपारुष्यहिंसाः साहसपदवाच्याः ।

इति । तत्र स्त्रीसंग्रहणस्य चौर्यानतिरेकात् स्त्रीसंग्रहणस्तेये चौर्यपदेन संगृहीते इति मन्तव्यम् ।

तत्पुनस्त्रिविधं ज्ञेयं प्रथमं मध्यमं तथा ।
उत्तमं चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् ॥
फलमूलोदकादीनां क्षेत्रोपकरणस्य च ।
भङ्गाक्षेपोऽसमर्थाद्यैः प्रथमं साहसं स्मृतम् ॥
वासः पश्वन्नपानानां गृहोपकरणस्य च ।
एतेनैव प्रकारेण मध्यमं साहसं वरम् ॥
व्यापादो विषशस्त्राद्यैः परदाराभिमर्शनम् ।
प्राणोपरोधि यच्चान्यदुत्तमं साहसं स्मृतम् ।
तस्य दण्डक्रियापेक्षा प्रथमस्य दशापरः ।
मध्यमस्य तु शास्त्रज्ञैः दृष्टः पञ्चशतापरः ।