पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४८४

पुटमेतत् सुपुष्टितम्
453
व्यवहारकाण्डः

उत्तमे साहसे दण्डः सहस्रापर उच्यते ।
वधस्सर्वस्वहरणं पुरान्निर्वासनं तु वा ।
तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसे ।

अयमर्थः-- अशीत्यधिकसहस्रदण्डो यत्रोक्तः स उत्तमसाहससंज्ञकः । चत्वारिंशदधिकपञ्चशतपरिमितो दण्डो मध्यमसाहससंज्ञकः । सप्तत्यधिकशतद्वयपरिमितो दण्डोऽधमसाहससंज्ञकः इति । तथा च याज्ञवल्क्यः--

साशीतिपणसाहस्रो दण्ड उत्तमसाहसः ।
तदर्धं मध्यमः प्रोक्तस्तदर्थमधमस्स्मृतः ॥

एतद्वचनं केचिदेवं व्याचक्षते--

साशीतिपणसाहस्रदण्ड उत्तमसाहसः ।

इति दण्डविधायकं वचनं न तु संज्ञाविधायकं । अस्मिन् मते दण्ड उत्तमसाहसे तदर्धं मध्यमसाहसे तदर्धमधमे इति सप्तम्यन्तानि पदानि । पणानां सहस्रं प्रमाणमस्येति साहस्रः । अशीत्या सह वर्तत इति साशीतिः । उत्तमसाहसे अशीत्यधिकपणसहस्रो दण्ड इत्यर्थः । उत्तमविषयसाहसं उत्तमसाहसं । मध्यमविषयसाहसं मध्यमसाहसं अधमविषयसाहसं अधमसाहसं । तस्यैव प्रथमसाहसमिति नामान्तरं । तथाचायमर्थः--

 उत्तमपुरुषसंबन्धिनः क्षेत्रादेरपहारः तथा मध्यमपुरुषसंबन्धिनः तथा निकृष्टपुरुषसंबन्धिनः क्षेत्रादेरपहारः तथा उत्तमद्रव्यस्य अश्वसुवर्णमण्यादेरपहारः मध्यमस्य महिषीव्रीहिगोधूमादेः निकृष्टस्य द्रव्यस्य मृन्मयघटादेरपहारः यथाक्रममुत्तममध्यमाधमसंज्ञको भवति । तदुत्तरत्र प्रोच्यते । 'दण्ड उत्तमसाहसः' इत्यादि सामानाधिकरण्यं शतेषु लक्षणया शब्द इत्याहुः ।