पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४८८

पुटमेतत् सुपुष्टितम्
457
व्यवहारकाण्डः

वेणुवैणवभाण्डानां तथा स्नाय्वस्थिचर्मणाम् ॥
शाखानामार्द्रमूलानां हरणे फलमूलयोः ।
गोरसेक्षुविकाराणां तथा लवणतैलयोः ॥
पक्वान्नानां कृतान्नानां मत्स्यानामामिषस्य च ।
सर्वेषामल्पमूल्यानां मूल्यात्पञ्चगुणो दमः ।

इति । यदपि विष्णुवचनं 'क्षुद्रद्रव्यापहारे मूल्याद्द्विगुणो दम इति; एतदल्पप्रयोजनशरावादिविषयमिति वेदितव्यम् ।

 विष्णुस्तु विशेषमाह 'मणीनां प्राणकळञ्जापहारे हस्तच्छेदो वधः कुकूलारोहणम्' इति । प्राणो नाम चतुर्माषात्मकः परिमाणविशेषः । कळञ्जो नाम धरणं । यथाऽऽह विष्णुगुप्तः--

पञ्चगुञ्जलको माषः प्राणस्तेषु चतुर्गुणैः ।
कळञ्जो धरणं प्राहुः मणिमानविशारदाः ॥

इति । अत्र केचिच्चतुर्गुणैः इति पदसामर्थ्याद्विंशतिगूणात्मको माषो न भवति; विधेयस्यैव प्राधान्यात् । प्रधानपरामर्शस्य न्याय्यत्वात् । षोडशमाषात्मकः प्राण इत्याहुः । एतदेव सम्यक् । तथा व्यवहारात् । कळञ्जस्तु प्राणद्वितयं 'कळञ्जः प्राणयुग्यकम्' इति लक्षणात् । लोकाचारतो व्यवस्था । एतत्सर्वं दण्डकथनं बलावष्टस्मे वेदितव्यं । साहसं प्रकृत्य मन्वादिभिरुक्तत्वात् । यत्तु मनुनोक्तं--

स्यात्साहसं त्वन्वयवत्प्रसभं कर्म यत्कृतम् ।
निरन्वयं भवेत्स्तेयं वञ्चयित्वाऽपकर्षणम् ॥

कृत्वाऽपह्नूयते यदीति पाठान्तरम् । तथा च कात्यायनः--

सान्वयस्त्वपहारो यः प्रसह्य हरणं च यत् ।
साहसं च भवेदेवं स्तेयमुक्तं विनिह्नवे ॥

 ILASA.
58