पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४९१

पुटमेतत् सुपुष्टितम्
460
श्रीसरस्वतीविलासे

द्विविधांस्तस्करान्विन्द्यात्परद्रव्यापहारिणः ।
प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः ॥

बृहस्पतिरपि--

प्रकाशाश्चाप्रकाशाश्च तस्करा द्विविधाः स्मृताः ।
प्रज्ञासामर्थ्यमायाभिः प्रभिन्नास्ते सहस्रधा ॥

द्विविधस्यापि चोरस्य लक्षणमाह नारदः--

प्रकाशवञ्चकास्तत्र कूटमानतुलास्तथा ।
उत्कोचकास्सोपधिकाः कितवाः पण्ययोषितः ॥
प्रतिरूपकराश्चैव मङ्गळादेशवृत्तयः ॥

इति । मङ्गळादेशेन जीवन्तीति मङ्गळादेशवृत्तयः । यथाऽऽह व्यासः--

स्त्रीपुंसौ वञ्चयन्तीह मङ्गळादेशवृत्तयः ।
गृह्णन्ति छद्मना ह्यर्थमनार्यास्त्वार्यलिङ्गकाः ॥

इति । शेषं सुगमं । अत्र विष्णुः--

 'एते दोषानुरूपत एव दण्ड्या इति' एते-- प्रकाशतस्कराः। न पुनर्धनानुरूपत इत्यर्थः । कूटमानाः कूटतुलाः उत्कोचजीविनः कपटोपायाः कितवाः पण्ययोषितः प्रतिरूपकराः-- मिथ्यानाणकादिकारिणः मङ्गळादेशवृत्तयश्चकारेण समुच्चिताः । नैगमाद्याश्च भूरिधना अपि धनदण्ड्या अपि तु दोषानुसारेणेति-- अस्मिन् दोषे एतावान् दण्ड इति मूल्यकल्पनया विधीयत इत्यर्थः । प्रच्छन्नतस्कराणां स्वरूपमाह विष्णुः--

दोषानुविद्धाः प्रच्छन्नाः गूढतस्कराः ।

उत्क्षेपकस्सन्धिभेत्ता पशुस्त्रीग्रन्थिभेदकाः परस्परं दण्ड्याः । इति । दोषाः-- रात्रिः । अयमेवार्थः स्पष्टीकृतो नारदेन--