पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४९२

पुटमेतत् सुपुष्टितम्
461
व्यवहारकाण्डः

साधनाद्यन्विता रात्रौ विचरन्त्यविभाविताः ।
अविज्ञातनिवासाश्च ज्ञेयाः प्रच्छन्नतस्कराः ॥

इति । रात्राविति प्रायिकाभिप्रायं । दिवाप्यरण्यादावपिभावकानां सम्भवात् । तेषां भेदमाह स एव--

उत्क्षेपकः सन्धिभेत्ता पान्थमुड्ग्रन्थिभेदकः ।
स्त्रीपुंसोश्च पशुस्तेयी चोरो नवविधस्स्मृतः ॥

इति । उत्क्षेपको नाम धनिनामवधानाभावमवधार्य अन्तिकस्थं धनमुद्गृह्णन्निति । यद्वा नाणकादिसन्दर्शनार्थं दत्तं तत्क्षणादेव हस्तलाघवेनान्यथयति स इत्याह भारुचिः । सन्धिभेत्ता गृहसंचरणस्थाने दृष्टसन्धाववस्थाय भित्तिभेत्ता-- सुरङ्गादिनिर्मातेति यावत् । पान्थमुट् पथिकानां कान्तारादौ धनं मुष्णातीति पान्थमुट्-- पश्यतोहर इत्यर्थः । ग्रन्थिभेदकः परिधानादिग्रन्थिं भिनत्ति धनं ग्रहीतुं । शेषं सुगमं । तेषां मध्ये उत्क्षेपकग्रन्थिभेदकयोर्दण्डमाह याज्ञवल्क्यः--

उत्क्षेपकग्रन्थिभेदौ करसंदंशहीनकौ ।

करसन्दंशो नाम तर्जन्यङ्गुष्ठात्मकः परद्रव्यादानहेतुर्विवक्षितः । सन्धिभेत्तुर्द्दण्डमाह मनुः--

सन्धिं भित्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः ।
तेषां छित्वा नृपो हस्तौ तीक्ष्णशूले निवेशयेत् ॥

तानिति शेषः । व्यासस्तु विशेषमाह--

सन्धिं छित्वाऽनेकविधं धनं प्राप्नोति वै गृहात् ।
प्रदाप्य स्वामिने सर्वं तीक्ष्णशूले निवेशयेत् ॥

पश्यतोहरस्य दण्डमाह बृहस्पतिः--

तथा पान्थमुषो वृक्षे गळं बध्वाऽवलम्बयेत् ।