पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४९३

पुटमेतत् सुपुष्टितम्
462
श्रीसरस्वतीविलासे

मनुस्तु विशेषमाह--

अङ्गुळी ग्रन्थिभेदस्य भेदयेत्प्रथमग्रहे ।
द्वितीये हस्तचरणौ तृतीये वधमर्हति ॥

इति । अङ्गुळी-- तर्जन्यङ्गुष्ठौ ।

प्रथमे ग्रन्थिभेदानामङ्गुळ्यङ्गुष्ठयोर्वधः ।

इति बृहस्पतिस्मरणात् । स्त्रीपुंसस्तेनयोर्दण्डमाह व्यासः--

स्त्रीहर्ता लोहशयने दह्यते वा कटाग्निना ।
नरहर्ता हस्तपादौ छित्वा स्थाप्यश्चतुष्पथे ॥

गोस्तेनस्य दण्डमाह बृहस्पतिः--

गोहर्तुर्नासिकां छित्वा वध्वाम्बुनि निवेशयेत् ।

अश्वपशुस्तेनयोर्दण्डमाह व्यासः--

अश्वापहरणे पादौ कटिं छित्वा प्रमापयेत् ।
पशुहर्तुस्त्वग्रपादं तीक्ष्णशस्त्रेण कर्तयेत् ॥

अत्र नारदस्तु विशेषमाह--

महापशुं स्तेनयतो दण्ड उत्तमसाहसः ।
मध्यमं मध्यमपशौ पूर्वं शूद्रपशौ हृते ॥

मध्यमं मध्यमसाहसं । पूर्वं प्रथमसाहसं । सुवर्णादिस्तेये दण्डमाह मनुः--

सुवर्णरजतादीनामुत्तमानां च साहसाः ।
रत्नानां चैव सर्वेषां शतादभ्यधिके वधः ॥
पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते ।
शतेष्वेकादशगुणं मूल्याद्दण्डं प्रकल्पयेत् ॥

अङ्गभङ्गवधान्तदण्डविधानं सर्वं राजन्यवैश्यशूद्रादीनामेव न तु ब्राह्मणस्य । तथा च यमः--