पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४९५

पुटमेतत् सुपुष्टितम्
464
श्रीसरस्वतीविलासे

विप्रदुष्टां स्त्रियं चैव पुरुषघ्नीमगर्भिणीम् ।
सेतुभेदकरीं चाप्सु शिलां वध्वा प्रवेशयेत् ॥

विप्रदुष्टां-- विशेषेण प्रदुष्टां अतिदुष्टां भ्रूणघ्नीं गर्भपातिनीमिति यावत् । या च पुरुषस्य हन्त्री । किंच विषाग्निदां पतिगुरुनिजापत्यप्रमापणीम् ॥

विकर्णकरनासोष्ठीं कृत्वा गोभिः प्रमापयेत् ।

अत्राप्यगर्भिणीमित्यनुवर्तते इति विज्ञानेशः । गोभिरतिदुर्दान्तैः बलीवर्दैः प्रमापयेन्मारयेदित्यर्थः । अत्र चोरोपकारिणां दण्डमाह । याज्ञवल्क्यः--

भक्तावकाशाग्न्युदकमन्त्रोपकरणव्ययान् ।
दत्वा चोरस्य चाहन्तुर्जानतो दम उत्तमः ॥

अस्यार्थः-- भक्तमन्नं अवकाशो निवासस्थानं । अग्निः करे शीतापनोदनाद्यर्थं । उदकं तृषितस्य । मन्त्रः चोरेण सहालोचनं अनेन चौर्यप्रकारोपदेशा लक्ष्यन्ते । उपकरणं चौर्यसाधनं सुरुङ्गादिनिर्माणार्थं खनित्रादिदानं । व्ययः पाथेयं । जानन्नपीत्यनेन अजानतां मध्यमसाहसमिति भारुचिः ।

शक्ताश्च य उपेक्षन्ते तेऽपि तद्दोषभागिनः ।

इति नारदस्मरणात् । चोरोपेक्षाद्युत्तमसाहस एव दण्ड इति गम्यते । तत्रापि ज्ञानत एव । अज्ञानतस्तु मध्यमसाहसमिति भारुचिः । अनेनैवाभिप्रायेणाह कात्यायनः--

आरम्भकस्सहायश्च तथा मार्गोपदेशकः ।
आश्रयः शस्त्रदाता च भक्तदाता विकर्मणाम् ॥
यद्वोपदेशकश्चैव तद्विनाशप्रदर्शकः ।
उपेक्षाकार्ययुक्तश्च दोषवक्तानुमोदकः ॥