पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४९६

पुटमेतत् सुपुष्टितम्
465
व्यवहारकाण्डः

यथाशक्त्यनुरूपं तु दण्डमेषां प्रकल्पयेत् ॥

इति । अत्र याज्ञवल्क्यस्तु विशेषमाह--

यस्साहसं कारयति स दाप्यो द्विगुणं दमम् ।
यश्चैवमुक्त्वाऽहं दाता कारयेत्स चतुर्गुणम् ॥

इति । दाप्य इत्यर्थः । अविज्ञातकर्तृके हनने हन्तृज्ञानोपायमाह याज्ञवल्क्यः--

अविज्ञातहतस्याशु कलहं सुतबान्धवाः ।
प्रष्टव्या योषितश्चास्य परपुंसि रताः पृथक् ॥

अज्ञातपुरुषेण घातितस्य सम्बन्धिनस्सुताः प्रत्यासन्नाश्च बान्धवाः केनास्य कलहो जात इति कलहमाशु प्रष्टव्याः । शेषं सुगमं । अत्र प्रतिप्रसवमाह मनुः--

द्विजोऽध्वगःक्षीणवृत्तिः द्वाविक्षू द्वे च मूलके ।
आददानः परक्षेत्रान्न दण्डं दातुमर्हति ॥
चणकव्रीहिगोधूमयवानां मुद्गमाषयोः ।
अनिषिद्धैर्ग्रहीतव्या मुष्टिरेका पथि स्थितैः ॥

इति । स्त्रीसंग्रहे विशेषमाह संवर्तः--

नेच्छन्त्या यानि चिह्नानि बलात्कारकृतानि च ।
पुनःपुनः प्रसङ्गेषु नारीणां तानि शृण्वतः ॥
नखदन्तक्षता क्षामा सकचग्रहपीडिता ।
सद्यो विध्वंसिता नारी बलात्कारेण दूषिता ॥
उच्चैर्विक्रोशयन्ती च रुदती लोकसन्निधौ ।
तस्य नाम वदन्ती च यथाहं तेन दूषिता ॥
शोचेदेवंविधैर्लिङ्गैर्व्रणीकृतपयोधरा ।
छिन्नालङ्कारकेशैश्च मुकुलीकृतलोचना ॥

 S.VILASA.
59