पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५

पुटमेतत् सुपुष्टितम्

vi

विषयः--
पृष्ठसङ्ख्याः.
 
उभयोस्सन्ध्यनङ्गीकारे सभ्यकृत्यं
104-105
 
लौकिक दिव्यभेदेन प्रमाणद्वैविध्यं तदवान्तरभेदाश्च
"
 
शपथभेदाः दिव्यप्रमाण प्रवृत्तिनिदानं च
106-108
 
द्विपाद्व्यवहारनिर्णयः
"
 
साक्षिसत्वेऽपि क्वचिद्दिव्यस्यावश्यकता
108-110
 
द्यूतसमाह्वये लेख्यदिव्ययोरनवतारः
"
 
क्रियास्वरूपभेदौ
111
 
लेख्यनिरूपणम्
111-112
 
पत्रिकाभेदाः
113-118
 
लेख्यपरीक्षा
119
 
दुष्टं लेख्यं
119-120
 
लेख्यसंदेहे निर्णयनिमित्तानि
"
 
साक्षिभिर्लेख्यनिर्णयः
120-121
 
शासनशुद्धिः
"
 
विंशतिवर्षोपभोगानन्तरं लेख्यसिद्धिः
"
 
पत्रसाक्षिमृतावपि लेख्यसिद्धिः
122
 
लेख्यविरोधे निर्णयः
122-123
 
भुक्तेरपि निर्णायकत्वं
123-124
 
प्रमाणेषु भुक्ते प्राबल्यं
"
 
भुक्तेरेव प्राबल्यस्थलानि
124-128
 
भागबलाबलव्यवस्था
128-130
 
आगमभुक्त्योः परस्परसापेक्षत्वं
131
 
स्तोकभुक्त्यभावे आगमदौर्बल्यं
131-133
 
भुक्तिकालभेदनं व्यपदेशभेदःम् अतान्तरं च
134-135
 
साक्षिस्वरूपं
136
 
साक्षिपरीक्षा
137
 
सक्षियोग्याः
138
 
एकस्यापि साक्षित्वं
"
 
वर्जनीयसाक्षिणः
138-139
 
असाक्षिणः
139-141