पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५०१

पुटमेतत् सुपुष्टितम्
470
श्रीसरस्वतीविलासे

शूद्रायां क्षत्रियविशोस्सहस्रं तु भवेद्दमः ॥

इति । ते क्षत्रियवैश्यजाये । प्रातिलोम्ये उत्कृष्टवर्णस्त्रीगमने क्षत्रियादेः पुरुषस्य वधः । एतच्च गुप्तादि विषयं । यथाऽऽह विष्णुः-- राजन्यवैश्यौ ब्राह्मणीं गुप्तां सेवमानौ कटाग्निना दग्धव्यौ-- इति । अगुप्तागमने विशेषमाह मनुः--

ब्राह्मणीं यद्यगुप्तां तु सेवेतां वैश्यपार्थिवौ ।
वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रकम् ॥

इति । यं प्रत्याह गौतमः-- 'अगुप्तामप्युत्कृष्टवर्णां शूद्रो गच्छेल्लिङ्गच्छेदनमर्हतीति' । अत्रापिशब्दो व्युत्क्रमेण सम्बन्धनीयः । लिङ्गच्छेदनमर्हतीति तेन सर्वस्वापहारसमुच्चयस्सिद्धः ।

वधस्सर्वस्वापहारो गुप्तां तु व्रजतोऽस्य च ।

इति । अस्य शूद्रस्येत्यर्थः ।

शूद्रो गुप्तमगुप्तं वा द्वैजातं वर्णमाविशेत् ।
गुप्तौ लिङ्गाङ्गसर्वस्वे अगुप्तौ द्रव्यमात्रकम् ॥

इति हारीतस्मृतेः । हनिवर्णं व्रजन्त्याः स्त्रियाः कर्णादिच्छेदनं कार्यं इति । यथाऽऽह विष्णुः-- 'आनुलोम्येन वा असवर्णं वा व्रजन्त्याः नासादेः कर्तनं वधदण्डो वा कल्प्यः' । अत्र भारुचिः--

आनुलोम्येन स्त्रिया नासादिकर्तनम् ।
असंवर्णानुगमने वधदण्डः प्रकीर्तितः ॥

इति स्मृतिमाह । अयं च दण्डस्याप्युपदेशो राज्ञ एव । तस्यैव पालनेऽधिकारात् । न द्विजातिमात्रस्य । ब्राह्मणः परीक्षार्थमपि शस्त्रं नाददीतेति शस्त्रग्रहणनिषेधात् ।

धिग्दण्डो वाग्दमश्चैव विप्रायत्तावुभाविमौ ।