पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५०६

पुटमेतत् सुपुष्टितम्
475
व्यवहारतत्वम्

प्रमाणेन तु कूटेन मुद्रया वाऽनुकूलया ।
कार्यं तु साधयेद्यो वै स दाप्योत्तमसाहसम् ॥

बृहस्पतिस्तु विशेषमाह--

मन्त्रौषधिबलात्किञ्चित्संश्रान्तिं जनयन्ति ये ।
मूलकर्म च कुर्वन्ति निर्वास्यास्ते महीभुजा ॥

मूलिकादिभिर्वशीकरणकर्म । अत एवाह मनुः--

कूटशासनकर्तॄंश्च प्रकृतीनां च दूषकान् ।
स्त्रीबालब्राह्मणघ्नांश्च हन्यात्संवननांस्तथा ।

संवननोपजीविनः प्रकृतिदूषकान् निर्वासयेदिति । प्रकृतयस्तु स्वाम्यमात्यदुर्गकोशदण्डराष्ट्रमित्राणि प्रतिपादितान्येव प्रकरणादौ । संवननोपजीविनः वशीकरणकर्मोपजीविनः ॥

इतिश्री प्रतापरुद्रमहादेवमहाराजविरचिते स्मृति-
संग्रहे सरस्वतीविलासे व्यवहारकाण्डे
साहसाख्यस्य पदस्य विलासः