पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५११

पुटमेतत् सुपुष्टितम्

अथ दण्डपारुष्याख्यस्य पदस्य विधिरुच्यते.


यथाऽऽह नारदः--

परगात्रेष्वभिद्रोहो हस्तपादायुधादिभिः ।
भस्मादिभिश्चोपघातो दण्डपारुष्यमुच्यते ॥

इति । अत्र मनुः--

एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य सत्वतः ।
अत ऊध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् ॥

यथाऽऽह परिशिष्टकारः--

दुःखं व्रणं रक्तभङ्गं च्छेदनं भेदनं तथा ।
कुर्याद्यत्प्राणिनां तद्धि दण्डपारुष्यमुच्यते ॥

तस्य त्रैविध्यमाह मनुः--

अस्यापि दृष्टं त्रैविध्यं हीनमध्योत्तमक्रमात् ।
अपगोरणनिस्सङ्गपातक्षतजदर्शनैः ॥
हीनमध्योत्तमानां तु द्रव्याणां समतिक्रमात् ।
त्रीण्येव साहसान्याहुः तदकण्टकशोधनम् ॥

इति । निस्सङ्गपातनं निश्शङ्कप्रहरणं । तस्य दण्डमाह मनुः--

त्वक्छेदकश्शतं दाण्ड्यो लोहितस्य तदर्धकः ।
मांसच्छेत्ता तु षण्णिष्कान् प्रवास्यस्त्वस्थिभेदकः ॥

मांसच्छेत्ता व्रणकर्तेति चन्द्रिकाकारः । यमोऽपि--

कर्णोष्ठघ्राणपादाक्षिजिह्वामुखकरस्य च ।
छेदने चोत्तमो दण्डः भेदने मध्यमो गुरुः ॥

480