पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५१३

पुटमेतत् सुपुष्टितम्
482
श्रीसरस्वतीविलासे

द्विजातिमात्रापराधे शूद्रस्याङ्गच्छेदनविधानात् वैश्यस्यापि क्षत्रियापकारिणश्च अयमेव दण्डः तुल्यन्यायत्वादिति विज्ञानेशः । उद्गूर्णे वधार्थमुद्यते शस्त्रादिके । शूद्रस्य पुनरुद्गूरणेपि हस्तादिच्छेदनमेव ।

पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमर्हति ।

इति मनुस्मरणात् । उद्गूरणार्थं शस्त्रादिस्पर्शने तु प्रथमसाहसार्धं सजातीयविषये याज्ञवल्क्यः--

उद्गूर्णे हस्तपादे तु परिविंशतिकौ दमौ ।
परस्परं तु सर्वेषां शस्त्रे मध्यमसाहसम् ॥

किञ्च--

पादकेशाङ्कुशकरोल्लुंछनेषु पणान् दश ।
पीडाकर्षाङ्कुशावेष्टपादाद्याने शतं दमः ॥

एतेषां समुच्चये शतं दण्ड्यः । एतदुक्तं-- पादकेशवस्त्रकराणामन्यतमं गृहीत्वा यो झडित्याकर्षत्यसौ दशपणान् दण्ड्यः । अंशुकेनावेष्ट्य गाढमापीड्याकृष्य यः पादेन घट्टयति तं दशपणान् दण्डयेदिति ब्राह्मणविषयं । तथाच यमः--

पादेन प्रहरन्कोपात्पादच्छेदनमर्हति ।
अवनिष्ठीवतो दर्पाद्द्वावोष्ठौ छेदयेन्नृपः ॥
अवमूत्रयतो मेढ्रमवमेहयतो गुदम् ।
केशेषु गृह्णतो हस्तौ च्छेदयेदविचारयन् ॥

केशेष्वेकेन हस्तेन गृह्णतोऽप्युभयहस्तच्छेदनविधिर्द्विवचनाद्गम्यते--

शोणितेन विना दुःखं कुर्वन्काष्ठादिभिर्नरः ।
द्बाविंशतिपणान् दण्ड्यो द्विगुणं दंशनेऽन्त्यजः ॥

इति । व्यक्तार्थं--

करवद्दन्तभङ्गे च छेदने कर्णनासयोः ।